使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.19 [2024/10/16 16:23] hostbg16.19 [2024/10/20 21:00] (目前版本) host
行 1: 行 1:
-तानहं द्विषत: क्रूरान्संसारेषु नराधमान् ।+<WRAP center box  >16 章 19 節</WRAP> 
 + 
 +तानहं द्विषत: क्रूरान्संसारेषु नराधमान् ।\\
 क्षिपाम्यजस्रमश‍ुभानासुरीष्वेव योनिषु ॥ १९ ॥ क्षिपाम्यजस्रमश‍ुभानासुरीष्वेव योनिषु ॥ १९ ॥
-tān ahaṁ dviṣataḥ krūrān +>tān ahaṁ dviṣataḥ krūrān 
-saṁsāreṣu narādhamān +>saṁsāreṣu narādhamān 
-kṣipāmy ajasram aśubhān +>kṣipāmy ajasram aśubhān 
-āsurīṣv eva yoniṣu+>āsurīṣv eva yoniṣu 
 == 字譯 == == 字譯 ==
 <fs medium>tān——tān — 那些;aham — 「我」;dviṣataḥ — 妒忌;krūrān — 惡作妄為的;saṁsāreṣu — 掉進物質存在的;narādhamān — 人類中的最低等;kṣipāmi — 掉進;ajasram — 無數的;aśubhān — 不吉兆的;āsurīṣu — 邪惡的;eva — 肯定地;yoniṣu — 在子宮裏。</fs> <fs medium>tān——tān — 那些;aham — 「我」;dviṣataḥ — 妒忌;krūrān — 惡作妄為的;saṁsāreṣu — 掉進物質存在的;narādhamān — 人類中的最低等;kṣipāmi — 掉進;ajasram — 無數的;aśubhān — 不吉兆的;āsurīṣu — 邪惡的;eva — 肯定地;yoniṣu — 在子宮裏。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information