使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.13-15 [2024/10/16 16:15] hostbg16.13-15 [2024/10/20 20:57] (目前版本) host
行 1: 行 1:
-इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । +<WRAP center box  >16 章 13 - 15  節</WRAP> 
-इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ + 
-असौ मया हत: शत्रुर्हनिष्ये चापरानपि । +इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।\\ 
-ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ +इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥\\ 
-आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।+असौ मया हत: शत्रुर्हनिष्ये चापरानपि ।\\ 
 +ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥\\ 
 +आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।\\
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥ यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥
-idam adya mayā labdham + 
-imaṁ prāpsye manoratham +>idam adya mayā labdham 
-idam astīdam api me +>imaṁ prāpsye manoratham 
-bhaviṣyati punar dhanam +>idam astīdam api me 
-asau mayā hataḥ śatrur +>bhaviṣyati punar dhanam 
-haniṣye cāparān api + 
-īśvaro ’ham ahaṁ bhogī +>asau mayā hataḥ śatrur 
-siddho ’haṁ balavān sukhī +>haniṣye cāparān api 
-āḍhyo ’bhijanavān asmi +>īśvaro ’ham ahaṁ bhogī 
-ko ’nyo ’sti sadṛśo mayā +>siddho ’haṁ balavān sukhī 
-yakṣye dāsyāmi modiṣya + 
-ity ajñāna-vimohitāḥ+>āḍhyo ’bhijanavān asmi 
 +>ko ’nyo ’sti sadṛśo mayā 
 +>yakṣye dāsyāmi modiṣya 
 +>ity ajñāna-vimohitāḥ 
 == 字譯 == == 字譯 ==
-=<fs medium>idam — 這;adya — 今天;mayā — 由我;labdham — 贏得;imam — 這;prāpsye — 我將會得到;manoratham — 根據我的欲望;idam — 這;asti — 那裏有;idam — 這;api — 還有;me — 我的;bhaviṣyati — 將來會增加;punaḥ — 再次;dhanam — 財富;asau — 那;mayā — 由我;hataḥ — 已經被殺;śatruḥ — 敵人;haniṣye — 我會殺;ca — 還有;aparān — 其他人;api — 肯定地;īśvaraḥ — 主;aham — 我是;aham — 我是;bhogī — 享受者;siddhah — 完整的;aham — 我是;balavān — 有力量的;sukhī — 快樂;āḍhyaḥ — 富有的;abhijanavān — 四週都是貴族的親屬;asmi — 我是;kaḥ — 還有誰;anyaḥ — 其他人;asti — 有;sadṛśaḥ — 如;mayā — 我;yakṣye — 我會犧牲;dāsyāmi — 我會慈善佈施;iti — 如此;ajñāna — 愚昧;vimohitāḥ — 被蒙騙。</fs>+<fs medium>idam — 這;adya — 今天;mayā — 由我;labdham — 贏得;imam — 這;prāpsye — 我將會得到;manoratham — 根據我的欲望;idam — 這;asti — 那裏有;idam — 這;api — 還有;me — 我的;bhaviṣyati — 將來會增加;punaḥ — 再次;dhanam — 財富;asau — 那;mayā — 由我;hataḥ — 已經被殺;śatruḥ — 敵人;haniṣye — 我會殺;ca — 還有;aparān — 其他人;api — 肯定地;īśvaraḥ — 主;aham — 我是;aham — 我是;bhogī — 享受者;siddhah — 完整的;aham — 我是;balavān — 有力量的;sukhī — 快樂;āḍhyaḥ — 富有的;abhijanavān — 四週都是貴族的親屬;asmi — 我是;kaḥ — 還有誰;anyaḥ — 其他人;asti — 有;sadṛśaḥ — 如;mayā — 我;yakṣye — 我會犧牲;dāsyāmi — 我會慈善佈施;iti — 如此;ajñāna — 愚昧;vimohitāḥ — 被蒙騙。</fs>
  
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information