使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.11-12 [2024/10/16 16:14] hostbg16.11-12 [2024/10/20 20:54] (目前版本) host
行 1: 行 1:
-चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: । +<WRAP center box  >16 章 11 - 12 節</WRAP> 
-कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥ + 
-आशापाशशतैर्बद्धा: कामक्रोधपरायणा:+चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता:\\ 
 +कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥\\ 
 +आशापाशशतैर्बद्धा: कामक्रोधपरायणा:\\
 ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥ ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
-cintām aparimeyāṁ ca + 
-pralayāntām upāśritāḥ +>cintām aparimeyāṁ ca 
-kāmopabhoga-paramā +>pralayāntām upāśritāḥ 
-etāvad iti niścitāḥ +>kāmopabhoga-paramā 
-āśā-pāśa-śatair baddhāḥ +>etāvad iti niścitāḥ 
-kāma-krodha-parāyaṇāḥ + 
-īhante kāma-bhogārtham +>āśā-pāśa-śatair baddhāḥ 
-anyāyenārtha-sañcayān+>kāma-krodha-parāyaṇāḥ 
 +>īhante kāma-bhogārtham 
 +>anyāyenārtha-sañcayān 
 == 字譯 == == 字譯 ==
 <fs medium>cintām — 恐懼及渴望;aparimeyām — 不能量度的;ca — 和;pralaya-antām — 直至死亡的時候;upāśritāḥ — 在取得他們庇護以後;kāma-upabhoga — 感官享樂;paramāḥ — 生命的最高目的;etāvat — 如此;iti — 這樣;niścitāḥ — 確定;āśā-pāśa — 綑縛於希望的網中;śataiḥ — 由上百個;baddhāḥ — 因為被束縛於;kāma — 色慾;krodha — 憤怒;parāyaṇāḥ — 經常處於那種心理狀況;īhante — 欲望;kāma — 色慾;bhoga — 感官享樂;artham — 為了那目的;anyāyena — 非法地;artha — 財富;sañcayān — 積聚。</fs> <fs medium>cintām — 恐懼及渴望;aparimeyām — 不能量度的;ca — 和;pralaya-antām — 直至死亡的時候;upāśritāḥ — 在取得他們庇護以後;kāma-upabhoga — 感官享樂;paramāḥ — 生命的最高目的;etāvat — 如此;iti — 這樣;niścitāḥ — 確定;āśā-pāśa — 綑縛於希望的網中;śataiḥ — 由上百個;baddhāḥ — 因為被束縛於;kāma — 色慾;krodha — 憤怒;parāyaṇāḥ — 經常處於那種心理狀況;īhante — 欲望;kāma — 色慾;bhoga — 感官享樂;artham — 為了那目的;anyāyena — 非法地;artha — 財富;sañcayān — 積聚。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information