使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.1-3 [2024/10/16 16:04] hostbg16.1-3 [2024/10/20 20:46] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >16 章 1 - 3 節</WRAP> 
-अभयं सत्त्वसंश‍ुद्धिर्ज्ञानयोगव्यवस्थिति: । + 
-दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ +श्रीभगवानुवाच\\ 
-अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैश‍ुनम् । +अभयं सत्त्वसंश‍ुद्धिर्ज्ञानयोगव्यवस्थिति:\\ 
-दया भूतेष्वलोलुप्‍त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ +दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥\\ 
-तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता । +अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैश‍ुनम् ।\\ 
-भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥ +दया भूतेष्वलोलुप्‍त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥\\ 
-śrī-bhagavān uvāca +तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता ।\\ 
-abhayaṁ sattva-saṁśuddhir +भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥\\ 
-jñāna-yoga-vyavasthitiḥ +>śrī-bhagavān uvāca 
-dānaṁ damaś ca yajñaś ca +>abhayaṁ sattva-saṁśuddhir 
-svādhyāyas tapa ārjavam +>jñāna-yoga-vyavasthitiḥ 
-ahiṁsā satyam akrodhas +>dānaṁ damaś ca yajñaś ca 
-tyāgaḥ śāntir apaiśunam +>svādhyāyas tapa ārjavam 
-dayā bhūteṣv aloluptvaṁ + 
-mārdavaṁ hrīr acāpalam +>ahiṁsā satyam akrodhas 
-tejaḥ kṣamā dhṛtiḥ śaucam +>tyāgaḥ śāntir apaiśunam 
-adroho nāti-mānitā +>dayā bhūteṣv aloluptvaṁ 
-bhavanti sampadaṁ daivīm +>mārdavaṁ hrīr acāpalam 
-abhijātasya bhārata+ 
 +>tejaḥ kṣamā dhṛtiḥ śaucam 
 +>adroho nāti-mānitā 
 +>bhavanti sampadaṁ daivīm 
 +>abhijātasya bhārata>
  
 == 字譯 == == 字譯 ==

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information