使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.9 [2024/10/16 15:42] hostbg15.9 [2024/10/20 10:28] (目前版本) host
行 1: 行 1:
-श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च ।+<WRAP center box  >15 章 9 節</WRAP> 
 + 
 +श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च ।\\
 अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥ अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥
-śrotraṁ cakṣuḥ sparśanaṁ ca +>śrotraṁ cakṣuḥ sparśanaṁ ca 
-rasanaṁ ghrāṇam eva ca +>rasanaṁ ghrāṇam eva ca 
-adhiṣṭhāya manaś cāyaṁ +>adhiṣṭhāya manaś cāyaṁ 
-viṣayān upasevate+>viṣayān upasevate 
 == 字譯 == == 字譯 ==
 <fs medium>śrotram — 耳朵;cakṣuḥ — 眼睛;sparśanam — 觸覺;ca — 還有;rasanam — 舌頭;ghrāṇam — 嗅覺;eva — 還有;ca — 和;adhiṣṭhāya — 因為處於;manaḥ — 心意;ca — 還有;ayam — 這;viṣayān — 感官對象;upasevate — 享受。</fs> <fs medium>śrotram — 耳朵;cakṣuḥ — 眼睛;sparśanam — 觸覺;ca — 還有;rasanam — 舌頭;ghrāṇam — 嗅覺;eva — 還有;ca — 和;adhiṣṭhāya — 因為處於;manaḥ — 心意;ca — 還有;ayam — 這;viṣayān — 感官對象;upasevate — 享受。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information