使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg15.3-4 [2024/10/16 09:11] hostbg15.3-4 [2024/10/20 10:25] (目前版本) host
行 1: 行 1:
-न रूपमस्येह तथोपलभ्यते +<WRAP center box  >15 章 3 - 4 節</WRAP> 
-नान्तो न चादिर्न च सम्प्रतिष्ठा । + 
-अश्वत्थमेनं सुविरूढमूल- +न रूपमस्येह तथोपलभ्यते\\ 
-मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥ +नान्तो न चादिर्न च सम्प्रतिष्ठा ।\\ 
-तत: पदं तत्परिमार्गितव्यं +अश्वत्थमेनं सुविरूढमूल-\\ 
-यस्मिन्गता न निवर्तन्ति भूय: । +मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥\\ 
-तमेव चाद्यं पुरुषं प्रपद्ये+तत: पदं तत्परिमार्गितव्यं\\ 
 +यस्मिन्गता न निवर्तन्ति भूय: ।\\ 
 +तमेव चाद्यं पुरुषं प्रपद्ये\\
 यत: प्रवृत्ति: प्रसृता पुराणी ॥ ४ ॥ यत: प्रवृत्ति: प्रसृता पुराणी ॥ ४ ॥
-na rūpam asyeha tathopalabhyate +>na rūpam asyeha tathopalabhyate 
-nānto na cādir na ca sampratiṣṭhā +>nānto na cādir na ca sampratiṣṭhā 
-aśvattham enaṁ su-virūḍha-mūlam +>aśvattham enaṁ su-virūḍha-mūlam 
-asaṅga-śastreṇa dṛḍhena chittvā +>asaṅga-śastreṇa dṛḍhena chittvā 
-tataḥ padaṁ tat parimārgitavyaṁ + 
-yasmin gatā na nivartanti bhūyaḥ +>tataḥ padaṁ tat parimārgitavyaṁ 
-tam eva cādyaṁ puruṣaṁ prapadye +>yasmin gatā na nivartanti bhūyaḥ 
-yataḥ pravṛttiḥ prasṛtā purāṇī+>tam eva cādyaṁ puruṣaṁ prapadye 
 +>yataḥ pravṛttiḥ prasṛtā purāṇī 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;rūpam — 型狀;asya — 這棵樹的;iha — 在這;tathā — 還有;upalabhyate — 可以被察覺;na — 永不;antaḥ — 結尾;na — 永不;ca — 還有;ādiḥ — 開始;na — 永不;ca — 還有;sampratiṣṭhā — 根基;aśvattham — 榕樹;enam — 這;suvirūḍha — 強大地;mūlam — 生了根;asaṅga-śastreṇa — 用不依附(分離)這件武器;dṛḍhena — 強壯的;chittvā — 斬斷;tataḥ — 此後;padam — 處境;tat — 那;parimārgitavyam — 要尋找出來;yasmin — 那裏;gatāḥ — 去;na — 永不;nivartanti — 回來;bhūyaḥ — 再次;tam — 向他;eva — 肯定地;ca — 還有;ādyam — 原本的;puruṣam — 具有性格的神首;prapadye — 皈依;yataḥ — 由誰;pravṛttiḥ — 開始;prasṛtā — 延展;purāṇī — 很老。</fs> <fs medium>na — 不;rūpam — 型狀;asya — 這棵樹的;iha — 在這;tathā — 還有;upalabhyate — 可以被察覺;na — 永不;antaḥ — 結尾;na — 永不;ca — 還有;ādiḥ — 開始;na — 永不;ca — 還有;sampratiṣṭhā — 根基;aśvattham — 榕樹;enam — 這;suvirūḍha — 強大地;mūlam — 生了根;asaṅga-śastreṇa — 用不依附(分離)這件武器;dṛḍhena — 強壯的;chittvā — 斬斷;tataḥ — 此後;padam — 處境;tat — 那;parimārgitavyam — 要尋找出來;yasmin — 那裏;gatāḥ — 去;na — 永不;nivartanti — 回來;bhūyaḥ — 再次;tam — 向他;eva — 肯定地;ca — 還有;ādyam — 原本的;puruṣam — 具有性格的神首;prapadye — 皈依;yataḥ — 由誰;pravṛttiḥ — 開始;prasṛtā — 延展;purāṇī — 很老。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information