使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.2 [2024/10/16 09:10] hostbg15.2 [2024/10/20 10:23] (目前版本) host
行 1: 行 1:
-अधश्चोर्ध्वं प्रसृतास्तस्य शाखा +<WRAP center box  >15 章 2 節</WRAP> 
-गुणप्रवृद्धा विषयप्रवाला: । + 
-अधश्च मूलान्यनुसन्ततानि+अधश्चोर्ध्वं प्रसृतास्तस्य शाखा\\ 
 +गुणप्रवृद्धा विषयप्रवाला:\\ 
 +अधश्च मूलान्यनुसन्ततानि\\
 कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
-adhaś cordhvaṁ prasṛtās tasya śākhā +>adhaś cordhvaṁ prasṛtās tasya śākhā 
-guṇa-pravṛddhā viṣaya-pravālāḥ +>guṇa-pravṛddhā viṣaya-pravālāḥ 
-adhaś ca mūlāny anusantatāni +>adhaś ca mūlāny anusantatāni 
-karmānubandhīni manuṣya-loke+>karmānubandhīni manuṣya-loke 
 == 字譯 == == 字譯 ==
 <fs medium>adhaḥ — 向下;ca — 和;ūrdhvam — 向上;prasṛtāḥ — 伸展的;tasya — 它的;śākhāḥ — 樹枝;guṇa — 物質自然型態;pravṛddāḥ — 發展了;viṣaya — 感官對象;pravālāḥ — 細枝;adhaḥ — 向下;ca — 和;mūlāni — 根;anusantatāni — 擴展了的;karma — 根據工作;anubandhīni — 被束縛着;manuṣya-loke — 在人類社會的世界中。</fs> <fs medium>adhaḥ — 向下;ca — 和;ūrdhvam — 向上;prasṛtāḥ — 伸展的;tasya — 它的;śākhāḥ — 樹枝;guṇa — 物質自然型態;pravṛddāḥ — 發展了;viṣaya — 感官對象;pravālāḥ — 細枝;adhaḥ — 向下;ca — 和;mūlāni — 根;anusantatāni — 擴展了的;karma — 根據工作;anubandhīni — 被束縛着;manuṣya-loke — 在人類社會的世界中。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information