使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.15 [2024/10/16 15:52] hostbg15.15 [2024/10/20 10:31] (目前版本) host
行 1: 行 1:
-सर्वस्य चाहं हृदि सन्निविष्टो +<WRAP center box  >15 章 15 節</WRAP> 
-मत्त: स्मृतिर्ज्ञानमपोहनं च । + 
-वेदैश्च सर्वैरहमेव वेद्यो+सर्वस्य चाहं हृदि सन्निविष्टो\\ 
 +मत्त: स्मृतिर्ज्ञानमपोहनं च ।\\ 
 +वेदैश्च सर्वैरहमेव वेद्यो\\
 वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥ वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
-sarvasya cāhaṁ hṛdi sanniviṣṭo +>sarvasya cāhaṁ hṛdi sanniviṣṭo 
-mattaḥ smṛtir jñānam apohanaṁ ca +>mattaḥ smṛtir jñānam apohanaṁ ca 
-vedaiś ca sarvair aham eva vedyo +>vedaiś ca sarvair aham eva vedyo 
-vedānta-kṛd veda-vid eva cāham+>vedānta-kṛd veda-vid eva cāham 
 == 字譯 == == 字譯 ==
 <fs medium>sarvasya — 所有各生物體的;ca — 和;aham — 「我」;hṛdi — 在心中;sanniviṣṭaḥ — 因為處於;mattaḥ — 由「我」;smṛtiḥ — 回憶;jñānam — 知識;apohanam ca — 與及忘記;vedaiḥ — 通過吠陀經;ca — 還有;sarvaiḥ — 所有;aham — 「我」是;eva — 肯定地;vedyaḥ — 可以知道的;vedānta-kṛt — 吠檀多(維丹達)Vedānta 經的撰作者;veda-vit — 吠陀經的認識者;eva — 肯定地;ca — 和;aham — 「我」。</fs>  <fs medium>sarvasya — 所有各生物體的;ca — 和;aham — 「我」;hṛdi — 在心中;sanniviṣṭaḥ — 因為處於;mattaḥ — 由「我」;smṛtiḥ — 回憶;jñānam — 知識;apohanam ca — 與及忘記;vedaiḥ — 通過吠陀經;ca — 還有;sarvaiḥ — 所有;aham — 「我」是;eva — 肯定地;vedyaḥ — 可以知道的;vedānta-kṛt — 吠檀多(維丹達)Vedānta 經的撰作者;veda-vit — 吠陀經的認識者;eva — 肯定地;ca — 和;aham — 「我」。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information