使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.10 [2024/10/16 15:43] hostbg15.10 [2024/10/20 10:28] (目前版本) host
行 1: 行 1:
-उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।+<WRAP center box  >15 章 10 節</WRAP> 
 + 
 +उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।\\
 विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥ विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥
-utkrāmantaṁ sthitaṁ vāpi +>utkrāmantaṁ sthitaṁ vāpi 
-bhuñjānaṁ vā guṇānvitam +>bhuñjānaṁ vā guṇānvitam 
-vimūḍhā nānupaśyanti +>vimūḍhā nānupaśyanti 
-paśyanti jñāna-cakṣuṣaḥ+>paśyanti jñāna-cakṣuṣaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>utkrāmantam — 離開身體;sthitam — 處於身體中;vāpi — 或;bhuñjānam — 享受着;vā — 或;guṇa-anvitam — 在物質自然型態的魔力下;vimūḍhāḥ — 愚蠢的人;na — 永不;anupaśyanti — 能夠看;paśyanti — 一個人能夠看;jñāna-cakṣuṣaḥ — 一個具有知識的眼睛的人。</fs> <fs medium>utkrāmantam — 離開身體;sthitam — 處於身體中;vāpi — 或;bhuñjānam — 享受着;vā — 或;guṇa-anvitam — 在物質自然型態的魔力下;vimūḍhāḥ — 愚蠢的人;na — 永不;anupaśyanti — 能夠看;paśyanti — 一個人能夠看;jñāna-cakṣuṣaḥ — 一個具有知識的眼睛的人。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information