使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.10 [2024/10/16 15:43] hostbg15.10 [2024/10/20 10:28] (目前版本) host
行 1: 行 1:
-उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।+<WRAP center box  >15 章 10 節</WRAP> 
 + 
 +उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।\\
 विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥ विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥
-utkrāmantaṁ sthitaṁ vāpi +>utkrāmantaṁ sthitaṁ vāpi 
-bhuñjānaṁ vā guṇānvitam +>bhuñjānaṁ vā guṇānvitam 
-vimūḍhā nānupaśyanti +>vimūḍhā nānupaśyanti 
-paśyanti jñāna-cakṣuṣaḥ+>paśyanti jñāna-cakṣuṣaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>utkrāmantam — 離開身體;sthitam — 處於身體中;vāpi — 或;bhuñjānam — 享受着;vā — 或;guṇa-anvitam — 在物質自然型態的魔力下;vimūḍhāḥ — 愚蠢的人;na — 永不;anupaśyanti — 能夠看;paśyanti — 一個人能夠看;jñāna-cakṣuṣaḥ — 一個具有知識的眼睛的人。</fs> <fs medium>utkrāmantam — 離開身體;sthitam — 處於身體中;vāpi — 或;bhuñjānam — 享受着;vā — 或;guṇa-anvitam — 在物質自然型態的魔力下;vimūḍhāḥ — 愚蠢的人;na — 永不;anupaśyanti — 能夠看;paśyanti — 一個人能夠看;jñāna-cakṣuṣaḥ — 一個具有知識的眼睛的人。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information