使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.1 [2024/10/16 09:09] hostbg15.1 [2024/10/20 10:22] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >15 章 1 節</WRAP> 
-ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।+ 
 +श्रीभगवानुवाच\\ 
 +ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।\\
 छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-ūrdhva-mūlam adhaḥ-śākham +>ūrdhva-mūlam adhaḥ-śākham 
-aśvatthaṁ prāhur avyayam +>aśvatthaṁ prāhur avyayam 
-chandāṁsi yasya parṇāni +>chandāṁsi yasya parṇāni 
-yas taṁ veda sa veda-vit+>yas taṁ veda sa veda-vit 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;ūrdhva-mūlam — 根向上;adhaḥ — 向下;śākham — 樹枝;aśvattham — 榕樹;prāhuḥ — 說;avyayam — 永恆的;chandāṁsi — 吠陀詩歌;yasya — 那個;parṇāni — 葉子;yaḥ — 任何人;tam — 那;veda — 知道;saḥ — 他;veda-vit — 吠陀經的知悉者。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;ūrdhva-mūlam — 根向上;adhaḥ — 向下;śākham — 樹枝;aśvattham — 榕樹;prāhuḥ — 說;avyayam — 永恆的;chandāṁsi — 吠陀詩歌;yasya — 那個;parṇāni — 葉子;yaḥ — 任何人;tam — 那;veda — 知道;saḥ — 他;veda-vit — 吠陀經的知悉者。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information