使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.1 [2024/10/16 09:09] hostbg15.1 [2024/10/20 10:22] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >15 章 1 節</WRAP> 
-ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।+ 
 +श्रीभगवानुवाच\\ 
 +ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।\\
 छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-ūrdhva-mūlam adhaḥ-śākham +>ūrdhva-mūlam adhaḥ-śākham 
-aśvatthaṁ prāhur avyayam +>aśvatthaṁ prāhur avyayam 
-chandāṁsi yasya parṇāni +>chandāṁsi yasya parṇāni 
-yas taṁ veda sa veda-vit+>yas taṁ veda sa veda-vit 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;ūrdhva-mūlam — 根向上;adhaḥ — 向下;śākham — 樹枝;aśvattham — 榕樹;prāhuḥ — 說;avyayam — 永恆的;chandāṁsi — 吠陀詩歌;yasya — 那個;parṇāni — 葉子;yaḥ — 任何人;tam — 那;veda — 知道;saḥ — 他;veda-vit — 吠陀經的知悉者。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;ūrdhva-mūlam — 根向上;adhaḥ — 向下;śākham — 樹枝;aśvattham — 榕樹;prāhuḥ — 說;avyayam — 永恆的;chandāṁsi — 吠陀詩歌;yasya — 那個;parṇāni — 葉子;yaḥ — 任何人;tam — 那;veda — 知道;saḥ — 他;veda-vit — 吠陀經的知悉者。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information