使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.3 [2024/10/15 22:44] hostbg14.3 [2024/10/20 09:52] (目前版本) host
行 1: 行 1:
-मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।+<WRAP center box  >14 章 3 節</WRAP> 
 + 
 +मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।\\
 सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥ सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥
-mama yonir mahad brahma +>mama yonir mahad brahma 
-tasmin garbhaṁ dadhāmy aham +>tasmin garbhaṁ dadhāmy aham 
-sambhavaḥ sarva-bhūtānāṁ +>sambhavaḥ sarva-bhūtānāṁ 
-tato bhavati bhārata+>tato bhavati bhārata 
 == 字譯 == == 字譯 ==
 <fs medium>mama — 「我」的;yoniḥ — 誕生之源;mahat — 整個物質的存在;brahma — 至尊的;tasmin — 在那;garbham — 孕育;dadhāmi — 創造;aham — 「我」;sambhavaḥ — 機會;sarva-bhūtānām — 所有生物體的;tataḥ — 此後;bhavati — 成為;bhārata — 伯拉達之子。</fs> <fs medium>mama — 「我」的;yoniḥ — 誕生之源;mahat — 整個物質的存在;brahma — 至尊的;tasmin — 在那;garbham — 孕育;dadhāmi — 創造;aham — 「我」;sambhavaḥ — 機會;sarva-bhūtānām — 所有生物體的;tataḥ — 此後;bhavati — 成為;bhārata — 伯拉達之子。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information