使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.22-25 [2024/10/16 02:29] hostbg14.22-25 [2024/10/20 10:19] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >14 章 22 - 25 節</WRAP> 
-प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । + 
-न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥ +श्रीभगवानुवाच\\ 
-उदासीनवदासीनो गुणैर्यो न विचाल्यते । +प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।\\ 
-गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥ +न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥\\ 
-समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: । +उदासीनवदासीनो गुणैर्यो न विचाल्यते ।\\ 
-तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥ २४ ॥ +गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥\\ 
-मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो:+समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन:\\ 
 +तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥ २४ ॥\\ 
 +मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो:\\
 सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥ सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-prakāśaṁ ca pravṛttiṁ ca +>prakāśaṁ ca pravṛttiṁ ca 
-moham eva ca pāṇḍava +>moham eva ca pāṇḍava 
-na dveṣṭi sampravṛttāni +>na dveṣṭi sampravṛttāni 
-na nivṛttāni kāṅkṣati +>na nivṛttāni kāṅkṣati 
-udāsīna-vad āsīno + 
-guṇair yo na vicālyate +>udāsīna-vad āsīno 
-guṇā vartanta ity evaṁ +>guṇair yo na vicālyate 
-yo ’vatiṣṭhati neṅgate +>guṇā vartanta ity evaṁ 
-sama-duḥkha-sukhaḥ sva-sthaḥ +>yo ’vatiṣṭhati neṅgate 
-sama-loṣṭāśma-kāñcanaḥ + 
-tulya-priyāpriyo dhīras +>sama-duḥkha-sukhaḥ sva-sthaḥ 
-tulya-nindātma-saṁstutiḥ +>sama-loṣṭāśma-kāñcanaḥ 
-mānāpamānayos tulyas +>tulya-priyāpriyo dhīras 
-tulyo mitrāri-pakṣayoḥ +>tulya-nindātma-saṁstutiḥ 
-sarvārambha-parityāgī + 
-guṇātītaḥ sa ucyate+>mānāpamānayos tulyas 
 +>tulyo mitrāri-pakṣayoḥ 
 +>sarvārambha-parityāgī 
 +>guṇātītaḥ sa ucyate 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;prakāśam ca — 與及光輝;pravṛttim ca — 與及依附;moham — 迷幻;eva ca — 還有;pāṇḍava — 啊,班杜之子;na dveṣṭi — 並不憎恨;sampravṛttāni — 雖然發展了;na nivṛttāni — 或停止了發展;kāṅkṣati — 慾望;udāsīnavat — 好像中立的;āsīnaḥ — 處於;guṇaiḥ — 由品質;yaḥ — 誰;na — 永不;vicālyate — 受刺激;guṇāḥ — 品質;vartante — 處於;iti evam — 這樣知道以後;yaḥ — 誰;avatiṣṭhati — 停留在;na — 永不;iṅgate — 轉瞬的;sama — 平等地;loṣṭa — 一堆泥土;aśma — 石塊;kāñcanaḥ — 金;tulya — 平等對待;priya — 親切的;apriyaḥ — 不想要的;dhīraḥ — 穩定地;tulya — 平等地;nindā — 在毀謗中;ātma-saṁstutiḥ — 在讚揚他自己中;māna — 榮譽;apamānayoḥ — 不榮譽;tulyaḥ — 平等地;tulyaḥ — 平等地;mitra — 朋友;ari — 敵人;pakṣayoḥ — 在朋黨中;sarva — 所有;ārambhaḥ — 努力;parityāgī — 遁棄者;guṇātītaḥ — 超然於物質自然型態;saḥ — 他;ucyate — 據說。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;prakāśam ca — 與及光輝;pravṛttim ca — 與及依附;moham — 迷幻;eva ca — 還有;pāṇḍava — 啊,班杜之子;na dveṣṭi — 並不憎恨;sampravṛttāni — 雖然發展了;na nivṛttāni — 或停止了發展;kāṅkṣati — 慾望;udāsīnavat — 好像中立的;āsīnaḥ — 處於;guṇaiḥ — 由品質;yaḥ — 誰;na — 永不;vicālyate — 受刺激;guṇāḥ — 品質;vartante — 處於;iti evam — 這樣知道以後;yaḥ — 誰;avatiṣṭhati — 停留在;na — 永不;iṅgate — 轉瞬的;sama — 平等地;loṣṭa — 一堆泥土;aśma — 石塊;kāñcanaḥ — 金;tulya — 平等對待;priya — 親切的;apriyaḥ — 不想要的;dhīraḥ — 穩定地;tulya — 平等地;nindā — 在毀謗中;ātma-saṁstutiḥ — 在讚揚他自己中;māna — 榮譽;apamānayoḥ — 不榮譽;tulyaḥ — 平等地;tulyaḥ — 平等地;mitra — 朋友;ari — 敵人;pakṣayoḥ — 在朋黨中;sarva — 所有;ārambhaḥ — 努力;parityāgī — 遁棄者;guṇātītaḥ — 超然於物質自然型態;saḥ — 他;ucyate — 據說。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information