使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.3 [2024/10/15 21:15] hostbg13.3 [2024/10/20 07:58] (目前版本) host
行 1: 行 1:
-क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।+<WRAP center box  >13 章 3 節</WRAP> 
 + 
 +क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।\\
 क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥ क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥
-kṣetra-jñaṁ cāpi māṁ viddhi +>kṣetra-jñaṁ cāpi māṁ viddhi 
-sarva-kṣetreṣu bhārata +>sarva-kṣetreṣu bhārata 
-kṣetra-kṣetrajñayor jñānaṁ +>kṣetra-kṣetrajñayor jñānaṁ 
-yat taj jñānaṁ mataṁ mama+>yat taj jñānaṁ mataṁ mama 
 == 字譯 == == 字譯 ==
 <fs medium>kṣetrajñam — 知悉者;ca — 還有;api — 肯定地;mām — 「我」;viddhi — 知道;sarva — 所有;kṣetreṣu — 在身體的場所;bhārata — 啊,伯拉達之子;kṣetra — 活動的場所(身體);kṣetrajñayoḥ — 場所的知悉者;jñānam — 知識;yat — 那教導的;tat — 那;jñānam — 知識;matam — 見解;mama — 那。</fs>  <fs medium>kṣetrajñam — 知悉者;ca — 還有;api — 肯定地;mām — 「我」;viddhi — 知道;sarva — 所有;kṣetreṣu — 在身體的場所;bhārata — 啊,伯拉達之子;kṣetra — 活動的場所(身體);kṣetrajñayoḥ — 場所的知悉者;jñānam — 知識;yat — 那教導的;tat — 那;jñānam — 知識;matam — 見解;mama — 那。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information