使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.28 [2024/10/15 22:30] hostbg13.28 [2024/10/20 08:47] (目前版本) host
行 1: 行 1:
-समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।+<WRAP center box  >13 章 28 節</WRAP> 
 + 
 +समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।\\
 विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥ विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥
-samaṁ sarveṣu bhūteṣu +>samaṁ sarveṣu bhūteṣu 
-tiṣṭhantaṁ parameśvaram +>tiṣṭhantaṁ parameśvaram 
-vinaśyatsv avinaśyantaṁ +>vinaśyatsv avinaśyantaṁ 
-yaḥ paśyati sa paśyati+>yaḥ paśyati sa paśyati 
 == 字譯 == == 字譯 ==
 <fs medium>samam — 相等地;sarveṣu — 在所有;bhūteṣu — 生物體;tiṣṭhantam — 居處於;parameśvaram — 超靈;vinaśyatsu — 在可以被毀壞的;avinaśyantam — 不毀滅的;yaḥ — 任何人;paśyati — 看見;saḥ — 他;paśyati — 實際上看到。</fs> <fs medium>samam — 相等地;sarveṣu — 在所有;bhūteṣu — 生物體;tiṣṭhantam — 居處於;parameśvaram — 超靈;vinaśyatsu — 在可以被毀壞的;avinaśyantam — 不毀滅的;yaḥ — 任何人;paśyati — 看見;saḥ — 他;paśyati — 實際上看到。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information