使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.19 [2024/10/15 22:15] hostbg13.19 [2024/10/20 08:41] (目前版本) host
行 1: 行 1:
-इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत:+<WRAP center box  >13 章 19 節</WRAP> 
 + 
 +इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत:\\
 मद्भ‍क्त एतद्विज्ञाय मद्भ‍ावायोपपद्यते ॥ १९ ॥ मद्भ‍क्त एतद्विज्ञाय मद्भ‍ावायोपपद्यते ॥ १९ ॥
-iti kṣetraṁ tathā jñānaṁ +>iti kṣetraṁ tathā jñānaṁ 
-jñeyaṁ coktaṁ samāsataḥ +>jñeyaṁ coktaṁ samāsataḥ 
-mad-bhakta etad vijñāya +>mad-bhakta etad vijñāya 
-mad-bhāvāyopapadyate+>mad-bhāvāyopapadyate
  
 == 字譯 == == 字譯 ==
 <fs medium> <fs medium>
 iti — 如此;kṣetram — 活動的場所(身體);tathā — 還有;jñānam — 知識;jñeyam — 可以被認知的;ca — 還有;uktam — 描述;samāsataḥ — 概括;mat-bhaktaḥ — 「我」的奉獻者;etat — 所有這;vijñāya — 在認識了以後;mat-bhāvāya — 「我」的本性;upapadyate — 達到。</fs> iti — 如此;kṣetram — 活動的場所(身體);tathā — 還有;jñānam — 知識;jñeyam — 可以被認知的;ca — 還有;uktam — 描述;samāsataḥ — 概括;mat-bhaktaḥ — 「我」的奉獻者;etat — 所有這;vijñāya — 在認識了以後;mat-bhāvāya — 「我」的本性;upapadyate — 達到。</fs>
 +
 == 譯文 == == 譯文 ==
 「至此,我已經撮述過活動的場地(軀體)、知識、可知的。祇有我的奉獻者才能徹底明瞭這些,並且由之到達我的本性。 「至此,我已經撮述過活動的場地(軀體)、知識、可知的。祇有我的奉獻者才能徹底明瞭這些,並且由之到達我的本性。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information