使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.6-7 [2024/10/15 16:27] hostbg12.6-7 [2024/10/20 04:55] (目前版本) host
行 1: 行 1:
-ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा: । +<WRAP center box  >12 章 6 - 7 節</WRAP> 
-अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ + 
-तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।+ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा:\\ 
 +अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥\\ 
 +तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।\\
 भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
-ye tu sarvāṇi karmāṇi +>ye tu sarvāṇi karmāṇi 
-mayi sannyasya mat-parāḥ +>mayi sannyasya mat-parāḥ 
-ananyenaiva yogena +>ananyenaiva yogena 
-māṁ dhyāyanta upāsate +>māṁ dhyāyanta upāsate 
-teṣām ahaṁ samuddhartā + 
-mṛtyu-saṁsāra-sāgarāt +>teṣām ahaṁ samuddhartā 
-bhavāmi na cirāt pārtha +>mṛtyu-saṁsāra-sāgarāt 
-mayy āveśita-cetasām+>bhavāmi na cirāt pārtha 
 +>mayy āveśita-cetasām 
 == 字譯 == == 字譯 ==
 <fs medium>ye — 誰;tu — 但是;sarvāṇi — 一切事物;karmāṇi — 活動;mayi — 向「我」;sannyasya — 放棄;mat-parāḥ — 既然依附於「我」;ananyena — 沒有分類;eva — 肯定地;yogena — 通過這巴帝瑜伽的修習;mām — 向「我」;dhyāyantaḥ — 冥想着;upāsate — 崇拜;teṣām — 他們的;aham — 「我」;samuddhartā — 拯救者;mṛtyu — 那;saṁsāra — 物質的存在;sāgarāt — 從海洋中;bhavāmi — 成為;na cirāt — 一段不很長的時間;pārtha — 啊,彼利妲之子;mayi — 向「我」;āveśita — 固定的;cetasām — 那些心意是這樣的人。</fs> <fs medium>ye — 誰;tu — 但是;sarvāṇi — 一切事物;karmāṇi — 活動;mayi — 向「我」;sannyasya — 放棄;mat-parāḥ — 既然依附於「我」;ananyena — 沒有分類;eva — 肯定地;yogena — 通過這巴帝瑜伽的修習;mām — 向「我」;dhyāyantaḥ — 冥想着;upāsate — 崇拜;teṣām — 他們的;aham — 「我」;samuddhartā — 拯救者;mṛtyu — 那;saṁsāra — 物質的存在;sāgarāt — 從海洋中;bhavāmi — 成為;na cirāt — 一段不很長的時間;pārtha — 啊,彼利妲之子;mayi — 向「我」;āveśita — 固定的;cetasām — 那些心意是這樣的人。</fs>
- 
  
 == 譯文 == == 譯文 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information