兩邊的前次修訂版前次修改
| |
bg12.3-4 [2024/10/15 16:16] – host | bg12.3-4 [2024/10/20 04:53] (目前版本) – host |
---|
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । | <WRAP center box >12 章 3 - 4 節</WRAP> |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ | |
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: । | ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।\\ |
| सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥\\ |
| सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: ।\\ |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥ | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥ |
ye tv akṣaram anirdeśyam | >ye tv akṣaram anirdeśyam |
avyaktaṁ paryupāsate | >avyaktaṁ paryupāsate |
sarvatra-gam acintyaṁ ca | >sarvatra-gam acintyaṁ ca |
kūṭa-stham acalaṁ dhruvam | >kūṭa-stham acalaṁ dhruvam |
sanniyamyendriya-grāmaṁ | |
sarvatra sama-buddhayaḥ | >sanniyamyendriya-grāmaṁ |
te prāpnuvanti mām eva | >sarvatra sama-buddhayaḥ |
sarva-bhūta-hite ratāḥ | >te prāpnuvanti mām eva |
| >sarva-bhūta-hite ratāḥ |
== 字譯 == | == 字譯 == |
<fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs> | <fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs> |