使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.3-4 [2024/10/15 16:16] hostbg12.3-4 [2024/10/20 04:53] (目前版本) host
行 1: 行 1:
-ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । +<WRAP center box  >12 章 3 - 4 節</WRAP> 
-सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ + 
-सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय:+ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।\\ 
 +सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥\\ 
 +सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय:\\
 ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥ ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥
-ye tv akṣaram anirdeśyam +>ye tv akṣaram anirdeśyam 
-avyaktaṁ paryupāsate +>avyaktaṁ paryupāsate 
-sarvatra-gam acintyaṁ ca +>sarvatra-gam acintyaṁ ca 
-kūṭa-stham acalaṁ dhruvam +>kūṭa-stham acalaṁ dhruvam 
-sanniyamyendriya-grāmaṁ + 
-sarvatra sama-buddhayaḥ +>sanniyamyendriya-grāmaṁ 
-te prāpnuvanti mām eva +>sarvatra sama-buddhayaḥ 
-sarva-bhūta-hite ratāḥ+>te prāpnuvanti mām eva 
 +>sarva-bhūta-hite ratāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs> <fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information