使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.20 [2024/10/15 16:44] hostbg12.20 [2024/10/20 07:53] (目前版本) host
行 1: 行 1:
-ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।+<WRAP center box  >12 章 20 節</WRAP> 
 + 
 +ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।\\
 श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥ श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥
-ye tu dharmāmṛtam idaṁ +>ye tu dharmāmṛtam idaṁ 
-yathoktaṁ paryupāsate +>yathoktaṁ paryupāsate 
-śraddadhānā mat-paramā +>śraddadhānā mat-paramā 
-bhaktās te ’tīva me priyāḥ+>bhaktās te ’tīva me priyāḥ 
 == 字譯 == == 字譯 ==
-<fs medium>ye——誰;tu——但是;dharmya——慷慨;amṛtam——了解;idam——這;yathā——如;uktam——說;paryupāsate——完全地從事於;śraddadhānāḥ——以信心;mat-paramāḥ——以至尊的主作為一切事情;bhaktāḥ——奉獻者;te——這樣的人;atīva——非常、非常;me——「我」;priyāḥ——親切的。+<fs medium>ye——誰;tu——但是;dharmya——慷慨;amṛtam——了解;idam——這;yathā——如;uktam——說;paryupāsate——完全地從事於;śraddadhānāḥ——以信心;mat-paramāḥ——以至尊的主作為一切事情;bhaktāḥ——奉獻者;te——這樣的人;atīva——非常、非常;me——「我」;priyāḥ——親切的。 
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「遵行這不朽的奉獻服務之途,以信仰全然從事奉獻服務,以我爲至高無上的目標,我對這樣的人很親切。」 「遵行這不朽的奉獻服務之途,以信仰全然從事奉獻服務,以我爲至高無上的目標,我對這樣的人很親切。」

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information