使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg12.13-14 [2024/10/15 16:36] hostbg12.13-14 [2024/10/20 07:45] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >12 章 13 - 14 節</WRAP>
  
- +अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च ।\\ 
-अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च । +निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥\\ 
-निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥ +सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय:\\
-सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय:+
 मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥ मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥
-adveṣṭā sarva-bhūtānāṁ +>adveṣṭā sarva-bhūtānāṁ 
-maitraḥ karuṇa eva ca +>maitraḥ karuṇa eva ca 
-nirmamo nirahaṅkāraḥ +>nirmamo nirahaṅkāraḥ 
-sama-duḥkha-sukhaḥ kṣamī +>sama-duḥkha-sukhaḥ kṣamī 
-santuṣṭaḥ satataṁ yogī + 
-yatātmā dṛḍha-niścayaḥ +>santuṣṭaḥ satataṁ yogī 
-mayy arpita-mano-buddhir +>yatātmā dṛḍha-niścayaḥ 
-yo mad-bhaktaḥ sa me priyaḥ+>mayy arpita-mano-buddhir 
 +>yo mad-bhaktaḥ sa me priyaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>adveṣṭā — 不妒忌;sarva-bhūtānām — 為了所有的生物體;maitraḥ — 友善的;karunah — 仁慈的;eva — 肯定地;ca — 還有;nirmamah — 沒有擁有權的感覺;nirahankāraḥ — 沒有虛假的自我;sama — 相等地;duḥkhaḥ — 苦惱;sukhaḥ — 快樂;kṣamī — 饒恕;santuṣṭaḥ — 滿足;satatam — 滿足;yogī — 從事於奉獻;yatā-ātmā — 努力於;dṛdḥaniścayaḥ — 以决心;mayi — 向「我」;arpita — 從事於;manaḥ — 心意;buddhiḥ — 有智慧的;yaḥ — 誰;mat-bhaktaḥ — 「我」的奉獻者;saḥ me priyaḥ — 他對「我」很親切。</fs> <fs medium>adveṣṭā — 不妒忌;sarva-bhūtānām — 為了所有的生物體;maitraḥ — 友善的;karunah — 仁慈的;eva — 肯定地;ca — 還有;nirmamah — 沒有擁有權的感覺;nirahankāraḥ — 沒有虛假的自我;sama — 相等地;duḥkhaḥ — 苦惱;sukhaḥ — 快樂;kṣamī — 饒恕;santuṣṭaḥ — 滿足;satatam — 滿足;yogī — 從事於奉獻;yatā-ātmā — 努力於;dṛdḥaniścayaḥ — 以决心;mayi — 向「我」;arpita — 從事於;manaḥ — 心意;buddhiḥ — 有智慧的;yaḥ — 誰;mat-bhaktaḥ — 「我」的奉獻者;saḥ me priyaḥ — 他對「我」很親切。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information