使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.52 [2024/10/15 16:05] hostbg11.52 [2024/10/20 01:55] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章 52 節</WRAP> 
-सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।+ 
 +श्रीभगवानुवाच\\ 
 +सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।\\
 देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‍‍क्षिण: ॥ ५२ ॥ देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‍‍क्षिण: ॥ ५२ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-su-durdarśam idaṁ rūpaṁ +>su-durdarśam idaṁ rūpaṁ 
-dṛṣṭavān asi yan mama +>dṛṣṭavān asi yan mama 
-devā apy asya rūpasya +>devā apy asya rūpasya 
-nityaṁ darśana-kāṅkṣiṇaḥ+>nityaṁ darśana-kāṅkṣiṇaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;sudurdarśana — 很難被看到;idam — 這;rūpam — 形象;dṛṣṭavān asi — 像你所看到的;yat — 那;mama — 「我」的;devāḥ — 半人神;api asya — 還有這個;rūpasya — 形象的;nityam — 永恆地;darśana-kāṅkṣiṇaḥ — 經常想看。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;sudurdarśana — 很難被看到;idam — 這;rūpam — 形象;dṛṣṭavān asi — 像你所看到的;yat — 那;mama — 「我」的;devāḥ — 半人神;api asya — 還有這個;rūpasya — 形象的;nityam — 永恆地;darśana-kāṅkṣiṇaḥ — 經常想看。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information