使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.50 [2024/10/15 15:59] hostbg11.50 [2024/10/20 01:54] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 50 節</WRAP> 
-इत्यर्जुनं वासुदेवस्तथोक्त्वा + 
-स्वकं रूपं दर्शयामास भूय: । +सञ्जय उवाच\\ 
-आश्वासयामास च भीतमेनं+इत्यर्जुनं वासुदेवस्तथोक्त्वा\\ 
 +स्वकं रूपं दर्शयामास भूय: ।\\ 
 +आश्वासयामास च भीतमेनं\\
 भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥ भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥
-sañjaya uvāca +>sañjaya uvāca 
-ity arjunaṁ vāsudevas tathoktvā +>ity arjunaṁ vāsudevas tathoktvā 
-svakaṁ rūpaṁ darśayām āsa bhūyaḥ +>svakaṁ rūpaṁ darśayām āsa bhūyaḥ 
-āśvāsayām āsa ca bhītam enaṁ +>āśvāsayām āsa ca bhītam enaṁ 
-bhūtvā punaḥ saumya-vapur mahātmā+>bhūtvā punaḥ saumya-vapur mahātmā 
 == 字譯 == == 字譯 ==
 <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;arjunam — 向阿尊拿;vāsudevaḥ — 基士拿;tatha — 那樣;uktvā — 說;svakam — 祂自己的;rūpam — 形象;darśayāmāsa — 展示;bhūyaḥ — 再次;āśvāsayāmāsa — 也說服他;ca — 也;bhītam — 恐怖的;enam — 他;bhūtvā punaḥ — 再次變成;saumya-vapuḥ — 美麗的形象;mahātmā — 偉大的人。</fs>  <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;arjunam — 向阿尊拿;vāsudevaḥ — 基士拿;tatha — 那樣;uktvā — 說;svakam — 祂自己的;rūpam — 形象;darśayāmāsa — 展示;bhūyaḥ — 再次;āśvāsayāmāsa — 也說服他;ca — 也;bhītam — 恐怖的;enam — 他;bhūtvā punaḥ — 再次變成;saumya-vapuḥ — 美麗的形象;mahātmā — 偉大的人。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information