使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.47 [2024/10/15 15:53] hostbg11.47 [2024/10/20 01:52] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章47  節</WRAP> 
-मया प्रसन्नेन तवार्जुनेदं + 
-रूपं परं दर्शितमात्मयोगात् । +श्रीभगवानुवाच\\ 
-तेजोमयं विश्वमनन्तमाद्यं+मया प्रसन्नेन तवार्जुनेदं\\ 
 +रूपं परं दर्शितमात्मयोगात् ।\\ 
 +तेजोमयं विश्वमनन्तमाद्यं\\
 यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥ यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-mayā prasannena tavārjunedaṁ +>mayā prasannena tavārjunedaṁ 
-rūpaṁ paraṁ darśitam ātma-yogāt +>rūpaṁ paraṁ darśitam ātma-yogāt 
-tejo-mayaṁ viśvam anantam ādyaṁ +>tejo-mayaṁ viśvam anantam ādyaṁ 
-yan me tvad anyena na dṛṣṭa-pūrvam+>yan me tvad anyena na dṛṣṭa-pūrvam 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;mayā — 由「我」;prasannena — 快樂地;tava — 向你;arjuna — 啊,阿尊拿;idam — 這;rūpam — 形象;param — 超然的;darśitam — 展示;ātma-yogāt — 由「我」的內在能量;tejomayam — 充滿着光芒;viśvam — 整個宇宙;anantam — 無限的;ādyam — 原本的;yat me — 那是「我」的;tvat-anyena — 除了你以外;na dṛṣṭa-pūrvam — 從前沒有人看過。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;mayā — 由「我」;prasannena — 快樂地;tava — 向你;arjuna — 啊,阿尊拿;idam — 這;rūpam — 形象;param — 超然的;darśitam — 展示;ātma-yogāt — 由「我」的內在能量;tejomayam — 充滿着光芒;viśvam — 整個宇宙;anantam — 無限的;ādyam — 原本的;yat me — 那是「我」的;tvat-anyena — 除了你以外;na dṛṣṭa-pūrvam — 從前沒有人看過。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information