使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.44 [2024/10/15 15:46] hostbg11.44 [2024/10/20 01:50] (目前版本) host
行 1: 行 1:
-तस्मात्प्रणम्य प्रणिधाय कायं +<WRAP center box  >11 章 44 節</WRAP> 
-प्रसादये त्वामहमीशमीड्यम् । + 
-पितेव पुत्रस्य सखेव सख्यु:+तस्मात्प्रणम्य प्रणिधाय कायं\\ 
 +प्रसादये त्वामहमीशमीड्यम् ।\\ 
 +पितेव पुत्रस्य सखेव सख्यु:\\
 प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
-tasmāt praṇamya praṇidhāya kāyaṁ +>tasmāt praṇamya praṇidhāya kāyaṁ 
-prasādaye tvām aham īśam īḍyam +>prasādaye tvām aham īśam īḍyam 
-piteva putrasya sakheva sakhyuḥ +>piteva putrasya sakheva sakhyuḥ 
-priyaḥ priyāyārhasi deva soḍhum+>priyaḥ priyāyārhasi deva soḍhum 
 == 字譯 == == 字譯 ==
 <fs medium>tasmāt — 因此;praṇamya — 在作出揖拜以後;praṇidhāya — 躺下;kāyam — 身體;prasādaye — 求恩惠;tvām — 向祢;aham — 我;īśam — 向至尊的主;īḍyam — 誰是值得崇拜的;pitā iva — 像一個父親一樣;putrasya — 一個兒子的;sakhā iva — 像一個朋友;sakhyuḥ — 一個朋友的;priyaḥ — 愛人;priyāyāḥ — 最親愛的;arhasi — 祢應該;deva — 我的主;soḍhum — 容忍。</fs> <fs medium>tasmāt — 因此;praṇamya — 在作出揖拜以後;praṇidhāya — 躺下;kāyam — 身體;prasādaye — 求恩惠;tvām — 向祢;aham — 我;īśam — 向至尊的主;īḍyam — 誰是值得崇拜的;pitā iva — 像一個父親一樣;putrasya — 一個兒子的;sakhā iva — 像一個朋友;sakhyuḥ — 一個朋友的;priyaḥ — 愛人;priyāyāḥ — 最親愛的;arhasi — 祢應該;deva — 我的主;soḍhum — 容忍。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information