使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.41-42 [2024/10/15 15:44] hostbg11.41-42 [2024/10/20 01:49] (目前版本) host
行 1: 行 1:
-सखेति मत्वा प्रसभं यदुक्तं +<WRAP center box  >11 章 41 - 42 節</WRAP> 
-हे कृष्ण हे यादव हे सखेति । + 
-अजानता महिमानं तवेदं +सखेति मत्वा प्रसभं यदुक्तं\\ 
-मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ +हे कृष्ण हे यादव हे सखेति ।\\ 
-यच्च‍ावहासार्थमसत्कृतोऽसि +अजानता महिमानं तवेदं\\ 
-विहारशय्यासनभोजनेषु । +मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥\\ 
-एकोऽथवाप्यच्युत तत्समक्षं+यच्च‍ावहासार्थमसत्कृतोऽसि\\ 
 +विहारशय्यासनभोजनेषु ।\\ 
 +एकोऽथवाप्यच्युत तत्समक्षं\\
 तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
-sakheti matvā prasabhaṁ yad uktaṁ +>sakheti matvā prasabhaṁ yad uktaṁ 
-he kṛṣṇa he yādava he sakheti +>he kṛṣṇa he yādava he sakheti 
-ajānatā mahimānaṁ tavedaṁ +>ajānatā mahimānaṁ tavedaṁ 
-mayā pramādāt praṇayena vāpi +>mayā pramādāt praṇayena vāpi 
-yac cāvahāsārtham asat-kṛto ’si + 
-vihāra-śayyāsana-bhojaneṣu +>yac cāvahāsārtham asat-kṛto ’si 
-eko ’tha vāpy acyuta tat-samakṣaṁ +>vihāra-śayyāsana-bhojaneṣu 
-tat kṣāmaye tvām aham aprameyam+>eko ’tha vāpy acyuta tat-samakṣaṁ 
 +>tat kṣāmaye tvām aham aprameyam 
 == 字譯 == == 字譯 ==
 <fs medium>sakhā — 朋友;iti — 如此;matvā — 想着;prasabham — 短暫的;yat — 什麼;uktam — 說;he kṛṣṇa — 啊,基士拿;he yādava — 啊,也達瓦;he sakhā iti — 啊,我親愛的朋友;ajānatā — 不知道;mahimannam — 榮譽;tava — 祢的;idam — 這;mayā — 由我;pramādāt — 出於愚昧;pranayena — 出於愛念;vā api — 或;yat — 任何;ca — 還有;avahāsārtham — 為了開玩笑;asatkṛtaḥ — 不名譽;asi — 已經做了;ca — 還有;vihāra — 在休憇中;śayyā — 在玩笑中;āsana — 在一個停留的地方;bhojaneṣu — 或在共同進食的時候;ekaḥ — 單獨;athavā — 或;api — 其他的人;acyuta — 啊,沒有錯誤的一個;tat-samakṣam — 作為祢的較量者;tat — 所有那些;kṣāmaye — 饒恕;tvām — 祢;aham — 我;aprameyam — 不能夠量度的。</fs> <fs medium>sakhā — 朋友;iti — 如此;matvā — 想着;prasabham — 短暫的;yat — 什麼;uktam — 說;he kṛṣṇa — 啊,基士拿;he yādava — 啊,也達瓦;he sakhā iti — 啊,我親愛的朋友;ajānatā — 不知道;mahimannam — 榮譽;tava — 祢的;idam — 這;mayā — 由我;pramādāt — 出於愚昧;pranayena — 出於愛念;vā api — 或;yat — 任何;ca — 還有;avahāsārtham — 為了開玩笑;asatkṛtaḥ — 不名譽;asi — 已經做了;ca — 還有;vihāra — 在休憇中;śayyā — 在玩笑中;āsana — 在一個停留的地方;bhojaneṣu — 或在共同進食的時候;ekaḥ — 單獨;athavā — 或;api — 其他的人;acyuta — 啊,沒有錯誤的一個;tat-samakṣam — 作為祢的較量者;tat — 所有那些;kṣāmaye — 饒恕;tvām — 祢;aham — 我;aprameyam — 不能夠量度的。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information