使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.39 [2024/10/15 15:41] hostbg11.39 [2024/10/20 01:47] (目前版本) host
行 1: 行 1:
-वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क: +<WRAP center box  >11 章 39 節</WRAP> 
-प्रजापतिस्त्वं प्रपितामहश्च । + 
-नमो नमस्तेऽस्तु सहस्रकृत्व:+वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क:\\ 
 +प्रजापतिस्त्वं प्रपितामहश्च ।\\ 
 +नमो नमस्तेऽस्तु सहस्रकृत्व:\\
 पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
-vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ +>vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ 
-prajāpatis tvaṁ prapitāmahaś ca +>prajāpatis tvaṁ prapitāmahaś ca 
-namo namas te ’stu sahasra-kṛtvaḥ +>namo namas te ’stu sahasra-kṛtvaḥ 
-punaś ca bhūyo ’pi namo namas te+>punaś ca bhūyo ’pi namo namas te 
 == 字譯 == == 字譯 ==
 <fs medium>vāyuḥ — 空氣;yamaḥ — 控制者;agniḥ — 火;varuṇaḥ — 水;śaśāṅkaḥ — 月亮;prajāpatiḥ — 梵王;tvam — 祢;prapitāmahaḥ — 祖父;ca — 還有;namaḥ — 作出敬禮;namaḥ te — 我再次向祢作出敬禮;astu — 是;sahasra-kṛtvaḥ — 一千次;punaḥ ca — 再次;bhūyaḥ — 再次;api — 再次;namaḥ — 獻出我的敬禮;namaḥ te — 向祢獻出我的敬意。</fs>  <fs medium>vāyuḥ — 空氣;yamaḥ — 控制者;agniḥ — 火;varuṇaḥ — 水;śaśāṅkaḥ — 月亮;prajāpatiḥ — 梵王;tvam — 祢;prapitāmahaḥ — 祖父;ca — 還有;namaḥ — 作出敬禮;namaḥ te — 我再次向祢作出敬禮;astu — 是;sahasra-kṛtvaḥ — 一千次;punaḥ ca — 再次;bhūyaḥ — 再次;api — 再次;namaḥ — 獻出我的敬禮;namaḥ te — 向祢獻出我的敬意。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information