使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.38 [2024/10/15 15:40] hostbg11.38 [2024/10/20 01:47] (目前版本) host
行 1: 行 1:
-त्वमादिदेव: पुरुष: पुराण- +<WRAP center box  >11 章 38 節</WRAP> 
-स्त्वमस्य विश्वस्य परं निधानम् । + 
-वेत्तासि वेद्यं च परं च धाम+त्वमादिदेव: पुरुष: पुराण-\\ 
 +स्त्वमस्य विश्वस्य परं निधानम् ।\\ 
 +वेत्तासि वेद्यं च परं च धाम\\
 त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
-tvam ādi-devaḥ puruṣaḥ purāṇas +>tvam ādi-devaḥ puruṣaḥ purāṇas 
-tvam asya viśvasya paraṁ nidhānam +>tvam asya viśvasya paraṁ nidhānam 
-vettāsi vedyaṁ ca paraṁ ca dhāma +>vettāsi vedyaṁ ca paraṁ ca dhāma 
-tvayā tataṁ viśvam ananta-rūpa+>tvayā tataṁ viśvam ananta-rūpa 
 == 字譯 == == 字譯 ==
 <fs medium>tvam — 祢;ādi-devaḥ — 原始至尊的神;puruṣaḥ — 具有性格的神;purāṇaḥ — 年老的;tvam — 祢;asya — 這;viśvasya — 宇宙;param — 超然的;nidhānam — 庇護所;vettā — 知悉者;asi — 祢是;vedyam ca — 和可以認識的;param ca — 和超然的;dhāma — 庇護所;tvayā — 由祢;tatam — 所遍透;viśvam — 宇宙;ananta-rūpa — 無限的形像。</fs> <fs medium>tvam — 祢;ādi-devaḥ — 原始至尊的神;puruṣaḥ — 具有性格的神;purāṇaḥ — 年老的;tvam — 祢;asya — 這;viśvasya — 宇宙;param — 超然的;nidhānam — 庇護所;vettā — 知悉者;asi — 祢是;vedyam ca — 和可以認識的;param ca — 和超然的;dhāma — 庇護所;tvayā — 由祢;tatam — 所遍透;viśvam — 宇宙;ananta-rūpa — 無限的形像。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information