使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.36 [2024/10/15 15:37] hostbg11.36 [2024/10/20 01:45] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >11 章 36 節</WRAP> 
-स्थाने हृषीकेश तव प्रकीर्त्या + 
-जगत्प्रहृष्यत्यनुरज्यते च । +अर्जुन उवाच\\ 
-रक्षांसि भीतानि दिशो द्रवन्ति+स्थाने हृषीकेश तव प्रकीर्त्या\\ 
 +जगत्प्रहृष्यत्यनुरज्यते च ।\\ 
 +रक्षांसि भीतानि दिशो द्रवन्ति\\
 सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥ सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥
-arjuna uvāca +>arjuna uvāca 
-sthāne hṛṣīkeśa tava prakīrtyā +>sthāne hṛṣīkeśa tava prakīrtyā 
-jagat prahṛṣyaty anurajyate ca +>jagat prahṛṣyaty anurajyate ca 
-rakṣāṁsi bhītāni diśo dravanti +>rakṣāṁsi bhītāni diśo dravanti 
-sarve namasyanti ca siddha-saṅghāḥ+>sarve namasyanti ca siddha-saṅghāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;sthāne — 正當地;hṛṣīkeśa — 啊,所有感官的主人;tava — 祢的;prakīrtya — 榮譽;jagat — 整個世界;prahṛṣyati — 喜悅;anurajyate — 變得依附着;rakṣāṁsi — 惡魔;bhītāni — 由於恐懼;diśaḥ — 方向;dravanti — 逃走;sarve — 所有;namasyanti — 作出敬意;ca — 還有;siddha-saṅghāḥ — 完整的人類。</fs> <fs medium>arjunaḥ uvāca — 阿尊拿說;sthāne — 正當地;hṛṣīkeśa — 啊,所有感官的主人;tava — 祢的;prakīrtya — 榮譽;jagat — 整個世界;prahṛṣyati — 喜悅;anurajyate — 變得依附着;rakṣāṁsi — 惡魔;bhītāni — 由於恐懼;diśaḥ — 方向;dravanti — 逃走;sarve — 所有;namasyanti — 作出敬意;ca — 還有;siddha-saṅghāḥ — 完整的人類。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information