使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.32 [2024/10/15 15:31] hostbg11.32 [2024/10/20 01:43] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >11 章 32 節</WRAP> 
-कालोऽस्मि लोकक्षयकृत्प्रवृद्धो + 
-लोकान्समाहर्तुमिह प्रवृत्त: । +श्रीभगवानुवाच\\ 
-‍ऋतेऽपि त्वां न भविष्यन्ति सर्वे+कालोऽस्मि लोकक्षयकृत्प्रवृद्धो\\ 
 +लोकान्समाहर्तुमिह प्रवृत्त:\\ 
 +‍ऋतेऽपि त्वां न भविष्यन्ति सर्वे\\
 येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥ येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kālo ’smi loka-kṣaya-kṛt pravṛddho +>kālo ’smi loka-kṣaya-kṛt pravṛddho 
-lokān samāhartum iha pravṛttaḥ +>lokān samāhartum iha pravṛttaḥ 
-ṛte ’pi tvāṁ na bhaviṣyanti sarve +>ṛte ’pi tvāṁ na bhaviṣyanti sarve 
-ye ’vasthitāḥ praty-anīkeṣu yodhāḥ+>ye ’vasthitāḥ praty-anīkeṣu yodhāḥ
  
  
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有性格的神首說;kālaḥ — 時間;asmi — 「我」是;loka — 世界;kṣaya-kṛt — 毀滅者;pravṛddhaḥ — 從事於;lokān — 所有人;samāhartum — 去毀滅;iha — 在這個世界;pravṛttaḥ — 從事於;ṛte api — 沒有;tvām — 你;na — 永不;bhaviṣyanti — 將會;sarve — 所有;ye — 誰;avasthitāḥ — 處於;pratyanīkeṣu — 在對方的;yodhāḥ — 兵士。</fs> <fs medium>śrī bhagavān uvāca — 具有性格的神首說;kālaḥ — 時間;asmi — 「我」是;loka — 世界;kṣaya-kṛt — 毀滅者;pravṛddhaḥ — 從事於;lokān — 所有人;samāhartum — 去毀滅;iha — 在這個世界;pravṛttaḥ — 從事於;ṛte api — 沒有;tvām — 你;na — 永不;bhaviṣyanti — 將會;sarve — 所有;ye — 誰;avasthitāḥ — 處於;pratyanīkeṣu — 在對方的;yodhāḥ — 兵士。</fs>
 +
 == 譯文 == == 譯文 ==
 至尊性格神首說:「我就是時間,我就是世界的毀滅者。我到來叫一切人有所從事。除了你們潘度諸子,這裡雙方戰士均將被屠殺。 至尊性格神首說:「我就是時間,我就是世界的毀滅者。我到來叫一切人有所從事。除了你們潘度諸子,這裡雙方戰士均將被屠殺。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information