使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.26-27 [2024/10/15 15:24] hostbg11.26-27 [2024/10/20 01:40] (目前版本) host
行 1: 行 1:
-अमी च त्वां धृतराष्ट्रस्य पुत्रा: +<WRAP center box  >11 章 26 - 27 節</WRAP> 
-सर्वे सहैवावनिपालसङ्घै: । + 
-भीष्मो द्रोण: सूतपुत्रस्तथासौ +अमी च त्वां धृतराष्ट्रस्य पुत्रा:\\ 
-सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥ +सर्वे सहैवावनिपालसङ्घै:\\ 
-वक्‍त्राणि ते त्वरमाणा विशन्ति +भीष्मो द्रोण: सूतपुत्रस्तथासौ\\ 
-दंष्ट्राकरालानि भयानकानि । +सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥\\ 
-केचिद्विलग्न‍ा दशनान्तरेषु+वक्‍त्राणि ते त्वरमाणा विशन्ति\\ 
 +दंष्ट्राकरालानि भयानकानि ।\\ 
 +केचिद्विलग्न‍ा दशनान्तरेषु\\
 सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥ सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥
-amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ +>amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ 
-sarve sahaivāvani-pāla-saṅghaiḥ +>sarve sahaivāvani-pāla-saṅghaiḥ 
-bhīṣmo droṇaḥ sūta-putras tathāsau +>bhīṣmo droṇaḥ sūta-putras tathāsau 
-sahāsmadīyair api yodha-mukhyaiḥ +>sahāsmadīyair api yodha-mukhyaiḥ 
-vaktrāṇi te tvaramāṇā viśanti + 
-daṁṣṭrā-karālāni bhayānakāni +>vaktrāṇi te tvaramāṇā viśanti 
-kecid vilagnā daśanāntareṣu +>daṁṣṭrā-karālāni bhayānakāni 
-sandṛśyante cūrṇitair uttamāṅgaiḥ+>kecid vilagnā daśanāntareṣu 
 +>sandṛśyante cūrṇitair uttamāṅgaiḥ 
 == 字譯 == == 字譯 ==
 <fs medium>amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。</fs> <fs medium>amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information