差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 下次修改 | 前次修改 | ||
bg11.26-27 [2024/10/15 15:24] – host | bg11.26-27 [2024/10/20 01:40] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | अमी च त्वां धृतराष्ट्रस्य पुत्रा: | + | <WRAP center box >11 章 26 - 27 節</ |
- | सर्वे सहैवावनिपालसङ्घै: | + | |
- | भीष्मो द्रोण: | + | अमी च त्वां धृतराष्ट्रस्य पुत्रा: |
- | सहास्मदीयैरपि योधमुख्यै: | + | सर्वे सहैवावनिपालसङ्घै: |
- | वक्त्राणि ते त्वरमाणा विशन्ति | + | भीष्मो द्रोण: |
- | दंष्ट्राकरालानि भयानकानि । | + | सहास्मदीयैरपि योधमुख्यै: |
- | केचिद्विलग्ना दशनान्तरेषु | + | वक्त्राणि ते त्वरमाणा विशन्ति\\ |
+ | दंष्ट्राकरालानि भयानकानि ।\\ | ||
+ | केचिद्विलग्ना दशनान्तरेषु\\ | ||
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: | सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: | ||
- | amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ | + | >amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ |
- | sarve sahaivāvani-pāla-saṅghaiḥ | + | >sarve sahaivāvani-pāla-saṅghaiḥ |
- | bhīṣmo droṇaḥ sūta-putras tathāsau | + | >bhīṣmo droṇaḥ sūta-putras tathāsau |
- | sahāsmadīyair api yodha-mukhyaiḥ | + | >sahāsmadīyair api yodha-mukhyaiḥ |
- | vaktrāṇi te tvaramāṇā viśanti | + | |
- | daṁṣṭrā-karālāni bhayānakāni | + | >vaktrāṇi te tvaramāṇā viśanti |
- | kecid vilagnā daśanāntareṣu | + | >daṁṣṭrā-karālāni bhayānakāni |
- | sandṛśyante cūrṇitair uttamāṅgaiḥ | + | >kecid vilagnā daśanāntareṣu |
+ | >sandṛśyante cūrṇitair uttamāṅgaiḥ | ||
== 字譯 == | == 字譯 == | ||
- | amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。 | + | <fs medium>amī — 所有那些;ca — 還有;tvām — 祢;dhṛtarāṣṭasya — 狄達拉斯韃的;putrāḥ — 兒子;sarva — 所有;saha eva — 和一起;avanipāla — 戰士國王;saṅghaiḥ — 與同一群;bhīṣmaḥ — 彼斯瑪迪瓦;droṇaḥ — 當阿闍黎耶;sūta-putraḥ — 干拿;tathā — 還有;asau — 那;saha — 與;asmadīyaiḥ — 我們的;api — 還有;yodha-mukhyaiḥ — 眾戰士之首;vaktrāṇi — 口;te — 祢的;tvaramāṇāḥ — 恐怖的;viśanti — 進入;daṁṣṭrā — 口中;karālāni — 可怖的;bhayānakāni — 非常恐怖的;kecit — 他們有些;vilagnāḥ — 被攻擊;daśanāntareṣu — 牙齒中間;sandṛśyante — 看到;cūrṇitaiḥ — 粉碎;uttama-aṅgaiḥ — 頭部。</fs> |
== 譯文 == | == 譯文 == |