使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.20 [2024/10/15 15:16] hostbg11.20 [2024/10/20 01:36] (目前版本) host
行 1: 行 1:
-द्यावापृथिव्योरिदमन्तरं हि +<WRAP center box  >11 章 20 節</WRAP> 
-व्याप्‍तं त्वयैकेन दिशश्च सर्वा: । + 
-दृष्ट्वाद्‍भुतं रूपमुग्रं तवेदं+द्यावापृथिव्योरिदमन्तरं हि\\ 
 +व्याप्‍तं त्वयैकेन दिशश्च सर्वा:\\ 
 +दृष्ट्वाद्‍भुतं रूपमुग्रं तवेदं\\
 लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥ लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
-dyāv ā-pṛthivyor idam antaraṁ hi +>dyāv ā-pṛthivyor idam antaraṁ hi 
-vyāptaṁ tvayaikena diśaś ca sarvāḥ +>vyāptaṁ tvayaikena diśaś ca sarvāḥ 
-dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ +>dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ 
-loka-trayaṁ pravyathitaṁ mahātman+>loka-trayaṁ pravyathitaṁ mahātman 
 == 字譯 == == 字譯 ==
 <fs medium>dyau — 在外太空;āpṛthivyoḥ — 地球的;idam — 這;antaram — 中間;hi — 肯定地;vyāptam — 遍佈;tvayā — 由祢;ekena — 由一個;diśaḥ — 方向;ca — 和;sarvāḥ — 所有;dṛṣṭvā — 看到;adbhutam — 奇妙的;rūpam — 形像;ugram — 恐怖的;tava — 祢的;idam — 這;loka — 恆星體系;trayam — 三個;pravyathitam — 被騷擾;mahatman — 啊,偉大的一個人。</fs> <fs medium>dyau — 在外太空;āpṛthivyoḥ — 地球的;idam — 這;antaram — 中間;hi — 肯定地;vyāptam — 遍佈;tvayā — 由祢;ekena — 由一個;diśaḥ — 方向;ca — 和;sarvāḥ — 所有;dṛṣṭvā — 看到;adbhutam — 奇妙的;rūpam — 形像;ugram — 恐怖的;tava — 祢的;idam — 這;loka — 恆星體系;trayam — 三個;pravyathitam — 被騷擾;mahatman — 啊,偉大的一個人。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information