差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 下次修改 | 前次修改 | ||
bg10.4-5 [2024/10/15 03:18] – host | bg10.4-5 [2024/10/19 21:57] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | बुद्धिर्ज्ञानमसम्मोह: | + | <WRAP center box >10 章 4 - 5 節</ |
- | सुखं दु: | + | |
- | अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: | + | बुद्धिर्ज्ञानमसम्मोह: |
+ | सुखं दु: | ||
+ | अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: | ||
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: | भवन्ति भावा भूतानां मत्त एव पृथग्विधा: | ||
- | buddhir jñānam asammohaḥ | + | |
- | kṣamā satyaṁ damaḥ śamaḥ | + | >buddhir jñānam asammohaḥ |
- | sukhaṁ duḥkhaṁ bhavo ’bhāvo | + | >kṣamā satyaṁ damaḥ śamaḥ |
- | bhayaṁ cābhayam eva ca | + | >sukhaṁ duḥkhaṁ bhavo ’bhāvo |
- | ahiṁsā samatā tuṣṭis | + | >bhayaṁ cābhayam eva ca |
- | tapo dānaṁ yaśo ’yaśaḥ | + | |
- | bhavanti bhāvā bhūtānāṁ | + | >ahiṁsā samatā tuṣṭis |
- | matta eva pṛthag-vidhāḥ | + | >tapo dānaṁ yaśo ’yaśaḥ |
+ | >bhavanti bhāvā bhūtānāṁ | ||
+ | >matta eva pṛthag-vidhāḥ | ||
== 字譯 == | == 字譯 == | ||
<fs medium> | <fs medium> | ||
+ | |||
== 譯文 == | == 譯文 == | ||
「智慧、知識、遠離懷疑、不受蒙蔽、寬容、誠實、自律、沉着、苦樂、生死、恐慌、無畏、不用暴力、平和、滿足、苦行、布施、聲譽、惡名,全由我一人創造。 | 「智慧、知識、遠離懷疑、不受蒙蔽、寬容、誠實、自律、沉着、苦樂、生死、恐慌、無畏、不用暴力、平和、滿足、苦行、布施、聲譽、惡名,全由我一人創造。 |