使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.34 [2024/10/15 05:00] hostbg10.34 [2024/10/20 01:14] (目前版本) host
行 1: 行 1:
-मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् ।+<WRAP center box  >10 章 34 節</WRAP> 
 + 
 +मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् ।\\
 कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥ कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥
-mṛtyuḥ sarva-haraś cāham +>mṛtyuḥ sarva-haraś cāham 
-udbhavaś ca bhaviṣyatām +>udbhavaś ca bhaviṣyatām 
-kīrtiḥ śrīr vāk ca nārīṇāṁ +>kīrtiḥ śrīr vāk ca nārīṇāṁ 
-smṛtir medhā dhṛtiḥ kṣamā+>smṛtir medhā dhṛtiḥ kṣamā 
 == 字譯 == == 字譯 ==
 <fs medium> <fs medium>
 mṛtyuḥ — 死亡;sarva-haraḥ — 吞滅一切的;ca — 還有;aham — 「我」是;udbhavaḥ — 世代;ca — 還有;bhaviṣyatām — 未來的;kīrtiḥ — 名譽;śrīh vāk — 美麗的言詞;ca — 還有;nārīṇāṁ — 女人的;smṛtiḥ — 記憶;medhā — 智慧;dhṛtiḥ — 忠心;kṣamā — 耐性。</fs> mṛtyuḥ — 死亡;sarva-haraḥ — 吞滅一切的;ca — 還有;aham — 「我」是;udbhavaḥ — 世代;ca — 還有;bhaviṣyatām — 未來的;kīrtiḥ — 名譽;śrīh vāk — 美麗的言詞;ca — 還有;nārīṇāṁ — 女人的;smṛtiḥ — 記憶;medhā — 智慧;dhṛtiḥ — 忠心;kṣamā — 耐性。</fs>
- 
  
 == 譯文 == == 譯文 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information