使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.28 [2024/10/15 04:50] hostbg10.28 [2024/10/20 01:10] (目前版本) host
行 1: 行 1:
-आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।+<WRAP center box  >10 章 28 節</WRAP> 
 + 
 +आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।\\
 प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥ प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥
-āyudhānām ahaṁ vajraṁ +>āyudhānām ahaṁ vajraṁ 
-dhenūnām asmi kāma-dhuk +>dhenūnām asmi kāma-dhuk 
-prajanaś cāsmi kandarpaḥ +>prajanaś cāsmi kandarpaḥ 
-sarpāṇām asmi vāsukiḥ+>sarpāṇām asmi vāsukiḥ 
 == 字譯 == == 字譯 ==
 <fs medium>āyudhānām — 在所有武器中;aham — 「我」是;vajram — 雷電;dhenūnām — 乳牛中;asmi — 「我」是;kāmadhuk — 蘇拉比乳牛;prajanaḥ — 為了生兒育女;ca — 和;asmi — 「我」是;kandarpaḥ — 干答巴亥(戀愛之神);sarpāṇām — 在所有蛇中;asmi — 「我」是;vāsukiḥ — 瓦蘇克。</fs>  <fs medium>āyudhānām — 在所有武器中;aham — 「我」是;vajram — 雷電;dhenūnām — 乳牛中;asmi — 「我」是;kāmadhuk — 蘇拉比乳牛;prajanaḥ — 為了生兒育女;ca — 和;asmi — 「我」是;kandarpaḥ — 干答巴亥(戀愛之神);sarpāṇām — 在所有蛇中;asmi — 「我」是;vāsukiḥ — 瓦蘇克。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information