使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.23 [2024/10/15 04:44] hostbg10.23 [2024/10/20 01:08] (目前版本) host
行 1: 行 1:
-रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।+<WRAP center box  >10 章 23  節</WRAP> 
 + 
 +रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।\\
 वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥ वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥
-rudrāṇāṁ śaṅkaraś cāsmi +>rudrāṇāṁ śaṅkaraś cāsmi 
-vitteśo yakṣa-rakṣasām +>vitteśo yakṣa-rakṣasām 
-vasūnāṁ pāvakaś cāsmi +>vasūnāṁ pāvakaś cāsmi 
-meruḥ śikhariṇām aham+>meruḥ śikhariṇām aham 
 == 字譯 == == 字譯 ==
 <fs medium>rudrāṇām — 所有魯達的;śaṅkaraḥ — 施威神;ca — 還有;asmi — 「我」是;vitteśaḥ — 財庫的主人;yakṣa-rakṣasām — 耶沙亥和瓦克沙的;vasūnām — 瓦蘇的;pāvakaḥ — 火;ca — 還有;asmi — 「我」是;meruḥ — 梅努;śikhariṇām — 所有山脈的;aham — 「我」是。</fs>  <fs medium>rudrāṇām — 所有魯達的;śaṅkaraḥ — 施威神;ca — 還有;asmi — 「我」是;vitteśaḥ — 財庫的主人;yakṣa-rakṣasām — 耶沙亥和瓦克沙的;vasūnām — 瓦蘇的;pāvakaḥ — 火;ca — 還有;asmi — 「我」是;meruḥ — 梅努;śikhariṇām — 所有山脈的;aham — 「我」是。</fs> 

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information