使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.17 [2024/10/15 04:33] hostbg10.17 [2024/10/20 00:58] (目前版本) host
行 1: 行 1:
-कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।+<WRAP center box  >10 章 17 節</WRAP> 
 + 
 +कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।\\
 केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
-kathaṁ vidyām ahaṁ yogiṁs +>kathaṁ vidyām ahaṁ yogiṁs 
-tvāṁ sadā paricintayan +>tvāṁ sadā paricintayan 
-keṣu keṣu ca bhāveṣu +>keṣu keṣu ca bhāveṣu 
-cintyo ’si bhagavan mayā+>cintyo ’si bhagavan mayā 
 == 字譯 == == 字譯 ==
 <fs medium>katham — 怎樣;vidyām aham — 我會知道;yogin — 啊,至尊的神秘主義者;tvām — 祢;sadā — 經常地;paricintayan — 想着;keṣu — 在什麼;keṣu — 在什麼;ca — 還有;bhāveṣu — 本性;cintyaḥ asi — 祢被記起;bhagavan — 啊,至尊者;mayā — 由我。</fs> <fs medium>katham — 怎樣;vidyām aham — 我會知道;yogin — 啊,至尊的神秘主義者;tvām — 祢;sadā — 經常地;paricintayan — 想着;keṣu — 在什麼;keṣu — 在什麼;ca — 還有;bhāveṣu — 本性;cintyaḥ asi — 祢被記起;bhagavan — 啊,至尊者;mayā — 由我。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information