使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.11 [2024/10/15 03:28] hostbg10.11 [2024/10/20 00:54] (目前版本) host
行 1: 行 1:
-तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।+<WRAP center box  >10 章 11 節</WRAP> 
 + 
 +तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।\\
 नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
-teṣām evānukampārtham +>teṣām evānukampārtham 
-aham ajñāna-jaṁ tamaḥ +>aham ajñāna-jaṁ tamaḥ 
-nāśayāmy ātma-bhāva-stho +>nāśayāmy ātma-bhāva-stho 
-jñāna-dīpena bhāsvatā+>jñāna-dīpena bhāsvatā 
 == 字譯 == == 字譯 ==
 <fs medium>teṣām — 對他們;eva — 肯定地;anukampā-artham — 顯示特別的恩惠;aham — 「我」;ajñāna-jam — 因為愚昧;tamaḥ — 黑暗;nāśayāmi — 驅除;ātma — 內在的;bhāvasthaḥ — 他們;jñāna — 知識的;dīpena — 以燈盞;bhāsvatā — 發光的。</fs> <fs medium>teṣām — 對他們;eva — 肯定地;anukampā-artham — 顯示特別的恩惠;aham — 「我」;ajñāna-jam — 因為愚昧;tamaḥ — 黑暗;nāśayāmi — 驅除;ātma — 內在的;bhāvasthaḥ — 他們;jñāna — 知識的;dīpena — 以燈盞;bhāsvatā — 發光的。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information