使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.11 [2024/10/15 03:28] hostbg10.11 [2024/10/20 00:54] (目前版本) host
行 1: 行 1:
-तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।+<WRAP center box  >10 章 11 節</WRAP> 
 + 
 +तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।\\
 नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
-teṣām evānukampārtham +>teṣām evānukampārtham 
-aham ajñāna-jaṁ tamaḥ +>aham ajñāna-jaṁ tamaḥ 
-nāśayāmy ātma-bhāva-stho +>nāśayāmy ātma-bhāva-stho 
-jñāna-dīpena bhāsvatā+>jñāna-dīpena bhāsvatā 
 == 字譯 == == 字譯 ==
 <fs medium>teṣām — 對他們;eva — 肯定地;anukampā-artham — 顯示特別的恩惠;aham — 「我」;ajñāna-jam — 因為愚昧;tamaḥ — 黑暗;nāśayāmi — 驅除;ātma — 內在的;bhāvasthaḥ — 他們;jñāna — 知識的;dīpena — 以燈盞;bhāsvatā — 發光的。</fs> <fs medium>teṣām — 對他們;eva — 肯定地;anukampā-artham — 顯示特別的恩惠;aham — 「我」;ajñāna-jam — 因為愚昧;tamaḥ — 黑暗;nāśayāmi — 驅除;ātma — 內在的;bhāvasthaḥ — 他們;jñāna — 知識的;dīpena — 以燈盞;bhāsvatā — 發光的。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information