使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.6 [2024/09/29 09:22] hostbg1.6 [2024/10/17 22:47] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >1 章 6 節</WRAP>
 +
 +
 युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।\\ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।\\
 सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥\\ सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥\\
行 6: 行 9:
 >sarva eva mahā-rathāḥ >sarva eva mahā-rathāḥ
 == 字譯 == == 字譯 ==
- +<fs medium>yudhāmanyuḥ — 郁達曼聿;ca — 和;vikrāntaḥ — 強大utamaujāḥ — 烏拓茂傑;vīryavān — 很有力量的saubhadraḥ — 芭黛萊的兒子;draupadeyāḥ — 杜絡琶蒂的兒子們;ca — 和;sarve — 所有eva — 肯定的mahārathāḥ — 偉大的戰車戰士。</fs> 
-yudhāmanyuḥ — Yudhāmanyu; ca——並且; vikrantah-強大; uttamaujāḥ — Uttamaujā; ca——並且; vīrya-vān-非常強大; saubhadrah-巴德拉的兒子; draupadeyāḥ — Draupadī 的兒子們; ca——並且保存-全部;伊娃—當然; maha-rathāḥ──偉大的戰車戰士。+
  
 == 譯文 == == 譯文 ==
-6.「還有孔武有力的戰車士如郁達曼聿、烏拓茂傑、蘇芭黛萊之子、 杜絡琶蒂衆子。+「還有孔武有力的戰車士如郁達曼聿、烏拓茂傑、蘇芭黛萊之子、 杜絡琶蒂衆子。
  
 <- bg1.5|上一節 ^ bg|目錄 ^ bg1.7|下一節 -> <- bg1.5|上一節 ^ bg|目錄 ^ bg1.7|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information