使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.32-35 [2024/10/07 09:31] hostbg1.32-35 [2024/10/18 01:19] (目前版本) host
行 1: 行 1:
-<WRAP center box  >章 32-35  節</WRAP>+<WRAP center box  >章 32-35 節</WRAP>
  
 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।\\ किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।\\
行 10: 行 10:
 निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥\\ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥\\
 >kiṁ no rājyena govinda >kiṁ no rājyena govinda
-<WRAP center box  >2 章 32-35節</WRAP> 
- 
- 
 >kiṁ bhogair jīvitena vā >kiṁ bhogair jīvitena vā
 >yeṣām arthe kāṅkṣitaṁ no >yeṣām arthe kāṅkṣitaṁ no
行 30: 行 27:
  
 == 字譯 == == 字譯 ==
-<fs medium>kim—有什麼用;naḥ—對我們;rājyena—王位;govinda—啊,基士拿;kim—什麼;bhogaiḥ—享樂;jīvitena—這樣過活;vā—或;yeṣām—為誰;arthe—為這件事;kāṅkṣitam—欲;naḥ—我們的;rājyam—王位;bhogāḥ—物質的享樂;sukhāni—所有的快樂;ca—和;te—所有他們;ime—這些;avasthitāḥ—處於;yuddhe—在這戰場上;prāṇān—生命;tyaktvā—放棄;dhanāni—財富;ca—和;ācāryāḥ—老師們;pitaraḥ—父親們;putrāḥ—兒子們;tathā—還有;eva—確定的;ca—和;pitāmahāḥ—祖父們;mātulāḥ—舅父們;śvaśurāḥ—岳父們;pautrāḥ—孫兒們;śyālāḥ—襟兄弟們;sambandhinaḥ—親屬們;tathā—還有;etān—所有這些;na—永不;hantum—為殺戳;icchāmi—我想得到;ghnataḥ—被殺;api—即使;madhusūdana—啊,殺死惡魔瑪瑚的人(即基士拿);api—縱使;trailokya—三個世界的;rājyasya—王朝的;hetoḥ—作為交換;kim—更何況;nu—祇是;mahī-kṛte—為了地球;nihatya—由殺戳;dhārtarāṣṭrān—狄達拉斯韃的兒子們;naḥ—我們的;kā—什麼;prītiḥ—樂趣;syāt—將會有;janārdana—啊,所有生物的維持者。</fs> +<fs medium>kim — 有什麼用;naḥ — 對我們;rājyena — 王位;govinda — 啊,基士拿;kim — 什麼;bhogaiḥ — 享樂;jīvitena — 這樣過活;vā — 或;yeṣām — 為誰;arthe — 為這件事;kāṅkṣitam — 欲;naḥ — 我們的;rājyam — 王位;bhogāḥ — 物質的享樂;sukhāni — 所有的快樂;ca — 和;te — 所有他們;ime — 這些;avasthitāḥ — 處於;yuddhe — 在這戰場上;prāṇān — 生命;tyaktvā — 放棄;dhanāni — 財富;ca — 和;ācāryāḥ — 老師們;pitaraḥ — 父親們;putrāḥ — 兒子們;tathā — 還有;eva — 確定的;ca — 和;pitāmahāḥ — 祖父們;mātulāḥ — 舅父們;śvaśurāḥ — 岳父們;pautrāḥ — 孫兒們;śyālāḥ — 襟兄弟們;sambandhinaḥ — 親屬們;tathā — 還有;etān — 所有這些;na — 永不;hantum — 為殺戳;icchāmi — 我想得到;ghnataḥ — 被殺;api — 即使;madhusūdana — 啊,殺死惡魔瑪瑚的人(即基士拿);api — 縱使;trailokya — 三個世界的;rājyasya — 王朝的;hetoḥ — 作為交換;kim — 更何況;nu — 祇是;mahī-kṛte — 為了地球;nihatya — 由殺戳;dhārtarāṣṭrān — 狄達拉斯韃的兒子們;naḥ — 我們的;kā — 什麼;prītiḥ — 樂趣;syāt — 將會有;janārdana — 啊,所有生物的維持者。</fs> 
  
 == 譯文 == == 譯文 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information