使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.27 [2024/09/29 07:56] hostbg1.27 [2024/10/18 01:16] (目前版本) host
行 1: 行 1:
-2तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । +<WRAP center box  >1 章 27 節</WRAP>
-कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥ +
-tān samīkṣya sa kaunteyaḥ +
-sarvān bandhūn avasthitān +
-kṛpayā parayāviṣṭo +
-viṣīdann idam abravīt +
-Synonyms+
  
-tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.+तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।\\ 
 +कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥\\ 
 +>tān samīkṣya sa kaunteyaḥ 
 +>sarvān bandhūn avasthitān 
 +>kṛpayā parayāviṣṭ
 +>viṣīdann idam abravīt
  
-琨蒂之子阿尊拿看到了所有朋友和親人之後,滿懷悲惻,於是說:+== 字譯 == 
 +<fs medium>tān — 所有他們;samīkṣya — 看過以後;saḥ — 他;kaunteyaḥ — 琨提之子;sarvān — 所有各樣;bandhūn — 親戚;avasthitān — 處於;kṛpayā — 出於同情心;parayā — 高級的;āviṣṭaḥ — 十分感動;viṣīdan — 在悲愴中;idam — 如此;abravīt — 說。</fs> 
 + 
 +== 譯文 == 
 +琨蒂之子阿尊拿看到了所有朋友和親人之後,滿懷悲惻,於是說:
  
 <- bg1.26|上一節 ^ bg|目錄 ^  bg1.28|下一節 -> <- bg1.26|上一節 ^ bg|目錄 ^  bg1.28|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information