使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg1.11 [2024/09/30 01:06] hostbg1.11 [2024/10/18 01:02] (目前版本) host
行 1: 行 1:
 +<WRAP center box  > 1 章 11 節</WRAP>
 +
 अयनेषु च सर्वेषु यथाभागवमस्थिताः ।\\ अयनेषु च सर्वेषु यथाभागवमस्थिताः ।\\
 भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥\\ भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥\\
行 6: 行 8:
 >bhavantaḥ sarva eva hi >bhavantaḥ sarva eva hi
 == 字譯 == == 字譯 ==
-<wrap lo>ayaneṣu — 戰略要點; ca——也; sarveṣu-到處; yathā-bhagam — 不同的方式排列; avasthitāḥ — 位於; bhīṣmam-獻給祖父 Bhīṣma伊娃—當然; abhirakṣantu — 應該給予支持; bhavantah-; sarve--全部分別;伊娃嗨——當然。</wrap>+<fs medium>ayaneṣu — 戰略性的要點;ca — ;sarveṣu — 每一地方;yathā-bhāgam — 不同的佈陣下;avasthitāḥ — 部署;bhīṣmam — 向祖父彼斯瑪eva — 確定的;abhirak-ṣantu — 作出支持;bhavantaḥ — 全部;sarve — 分別eva — 確定的;hi — 和正確的。</fs
 == 譯文 == == 譯文 ==
-11.「現在,你們都要在陣列中站好自己的崗位,全力支持老祖父彼斯瑪。+「現在,你們都要在陣列中站好自己的崗位,全力支持老祖父彼斯瑪。
  
 == 要旨 == == 要旨 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information