目錄表

BG1.1

BG1.1

dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya

dhṛtarāṣṭraḥ — 狄拓拉施陀王;uvāca — 說;dharma-kṣetre — 在朝聖的地方;kuru-kṣetre — 在名叫庫茹之地的地方;samavetāḥ — 結集;yuyutsavaḥ — 正想參戰;māmakāḥ — 我方(的兒子們);pāndavāḥ — 潘度的兒子們;ca — 和;eva — 必定;kim — 什麼;akurvata — 他們幹;sañjaya — 啊!山桀耶。

BG2.13







BG2.13

dehino ’smin yathā
kaumāraṁ yauvanaṁ jarā
tathā dehāntara-prāptir
dhīras tatra na muhyati

dehinaḥ——被身體所困的;asmin——在這;yathā——如;dehe——在身體中;kaumāram——童年;yauvanam——青年;jarā——老年;tathā——同樣地;dehāntara——身體的變動;prāptiḥ——成就;dhīraḥ——清醒的人;tatra——為此;na——永不;muhyati——被惑。



BG2.14

BG2.14

mātrā-sparśās tu kaunteya
śītoṣṇa-sukha-duḥkha-dāḥ
āgamāpāyino ’nityās
tāṁs titikṣasva bhārata

mātrā——慾欲的;sparśāḥ——感覺;tu——祇是;kaunteya——啊,琨提之子;śīta——冬天;uṣṇa——夏天;sukha——快樂;duḥkha-dāḥ——給予痛苦;āgama——出現;apāyinaḥ——消失;anityāḥ——不是永恆的;tān——所有他們;titikṣasva——祇要容忍;bhārata——啊,伯拉達王朝的後裔。

/home/flnqzkgh/public_html/vedictree.net/data/pages/verse/bg.txt · 上一次變更: 127.0.0.1