使用者工具

—json {

  "name":"SB 9.7.1",
  "h1":"SB 9.7.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.7.1",
  "description":"Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa's son was Yauvanāśva, and Yauvanāśva's son was Hārīta. In Māndhātā's dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent."

} —

SB 9.7.1

Text

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo 'mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro 'bhūn
māndhātṛ-pravarā ime

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; māndhātuḥ—of Māndhātā; putra-pravaraḥ—the prominent son; yaḥ—the one who; ambarīṣaḥ—by the name Ambarīṣa; prakīrtitaḥ—celebrated; pitāmahena—by his grandfather Yuvanāśva; pravṛtaḥ—accepted; yauvanāśvaḥ—named Yauvanāśva; tu—and; tat-sutaḥ—the son of Ambarīṣa; hārītaḥ—by the name Hārīta; tasya—of Yauvanāśva; putraḥ—the son; abhūt—became; māndhātṛ—in the dynasty of Māndhātā; pravarāḥ—most prominent; ime—all of them.

Translation

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa's son was Yauvanāśva, and Yauvanāśva's son was Hārīta. In Māndhātā's dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information