使用者工具

—json {

  "name":"SB 9.6.1",
  "h1":"SB 9.6.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.6.1",
  "description":"Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara."

} —

SB 9.6.1

Text

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo 'bhūt
tat-putras tu rathītaraḥ

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; virūpaḥ—by the name Virūpa; ketumān—by the name Ketumān; śambhuḥ—by the name Śambhu; ambarīṣa—of Ambarīṣa Mahārāja; sutāḥ trayaḥ—the three sons; virūpāt—from Virūpa; pṛṣadaśvaḥ—of the name Pṛṣadaśva; abhūt—there was; tat-putraḥ—his son; tu—and; rathītaraḥ—of the name Rathītara.

Translation

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information