—json {
"name":"SB 9.3.27", "h1":"SB 9.3.27", "label":"Text 27", "title":"Śrīmad Bhāgavatam 9.3.27", "description":"King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata."
} —
SB 9.3.27
Text
uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato 'bhavat
Synonyms
uttānabarhiḥ—Uttānabarhi; ānartaḥ—Ānarta; bhūriṣeṇaḥ—Bhūriṣeṇa; iti—thus; trayaḥ—three; śaryāteḥ—of King Śaryāti; abhavan—were begotten; putrāḥ—sons; ānartāt—from Ānarta; revataḥ—Revata; abhavat—was born.
Translation
King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.