使用者工具

—json {

  "name":"SB 9.3.27",
  "h1":"SB 9.3.27",
  "label":"Text 27",
  "title":"Śrīmad Bhāgavatam 9.3.27",
  "description":"King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata."

} —

SB 9.3.27

Text

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato 'bhavat

Synonyms

uttānabarhiḥ—Uttānabarhi; ānartaḥ—Ānarta; bhūriṣeṇaḥ—Bhūriṣeṇa; iti—thus; trayaḥ—three; śaryāteḥ—of King Śaryāti; abhavan—were begotten; putrāḥ—sons; ānartāt—from Ānarta; revataḥ—Revata; abhavat—was born.

Translation

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information