使用者工具

—json {

  "name":"SB 9.24.6-8",
  "h1":"SB 9.24.6-8",
  "label":"Text 6-8",
  "title":"Śrīmad Bhāgavatam 9.24.6-8",
  "description":"The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit."

} —

SB 9.24.6-8

Text

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho 'ndhakaḥ

sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca

ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

Synonyms

puruhotraḥ—Puruhotra; tu—indeed; anoḥ—of Anu; putraḥ—the son; tasya—of him (Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—from him (Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devāvṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—of Sātvata; sutāḥ—son s; sapta—seven; mahābhojaḥ ca—as well as Mahābhoja; māriṣa—O great King; bhajamānasya—of Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—indeed; ca—also; ekasyām—born from one wife; ātmajāḥ—sons; patnyām—by a wife; anyasyām—another; ca—also; trayaḥ—three; sutāḥ—sons; śatājit—Śatājit; ca—also; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—thus; prabho—O King.

Translation

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information