使用者工具

—json {

  "name":"SB 9.24.27",
  "h1":"SB 9.24.27",
  "label":"Text 27",
  "title":"Śrīmad Bhāgavatam 9.24.27",
  "description":"The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā."

} —

SB 9.24.27

Text

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

Synonyms

devamīḍhaḥ—Devamīḍha; śatadhanuḥ—Śatadhanu; kṛtavarmā—Kṛtavarmā; iti—thus; tat-sutāḥ—the sons of him (Hṛdika); devamīḍhasya—of Devamīḍha; śūrasya—of Śūra; māriṣā—Māriṣā; nāma—named; patnī—wife; abhūt—there was.

Translation

The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information