—json {
"name":"SB 9.24.27", "h1":"SB 9.24.27", "label":"Text 27", "title":"Śrīmad Bhāgavatam 9.24.27", "description":"The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā."
} —
SB 9.24.27
Text
devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt
Synonyms
devamīḍhaḥ—Devamīḍha; śatadhanuḥ—Śatadhanu; kṛtavarmā—Kṛtavarmā; iti—thus; tat-sutāḥ—the sons of him (Hṛdika); devamīḍhasya—of Devamīḍha; śūrasya—of Śūra; māriṣā—Māriṣā; nāma—named; patnī—wife; abhūt—there was.
Translation
The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.