—json {
"name":"SB 9.23.23", "h1":"SB 9.23.23", "label":"Text 23", "title":"Śrīmad Bhāgavatam 9.23.23", "description":"The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā."
} —
SB 9.23.23
Text
durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ
Synonyms
durmadaḥ—Durmada; bhadrasenasya—of Bhadrasena; dhanakaḥ—Dhanaka; kṛtavīrya-sūḥ—giving birth to Kṛtavīrya; kṛtāgniḥ—by the name Kṛtāgni; kṛtavarmā—Kṛtavarmā; ca—also; kṛtaujāḥ—Kṛtaujā; dhanaka-ātmajāḥ—sons of Dhanaka.
Translation
The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.