使用者工具

—json {

  "name":"SB 9.23.23",
  "h1":"SB 9.23.23",
  "label":"Text 23",
  "title":"Śrīmad Bhāgavatam 9.23.23",
  "description":"The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā."

} —

SB 9.23.23

Text

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyms

durmadaḥ—Durmada; bhadrasenasya—of Bhadrasena; dhanakaḥ—Dhanaka; kṛtavīrya-sūḥ—giving birth to Kṛtavīrya; kṛtāgniḥ—by the name Kṛtāgni; kṛtavarmā—Kṛtavarmā; ca—also; kṛtaujāḥ—Kṛtaujā; dhanaka-ātmajāḥ—sons of Dhanaka.

Translation

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information