使用者工具

—json {

  "name":"SB 9.23.2",
  "h1":"SB 9.23.2",
  "label":"Text 2",
  "title":"Śrīmad Bhāgavatam 9.23.2",
  "description":"From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu."

} —

SB 9.23.2

Text

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyms

janamejayaḥ—Janamejaya; tasya—of him (Janamejaya); putraḥ—a son; mahāśālaḥ—Mahāśāla; mahāmanāḥ—(from Mahāśāla) a son named Mahāmanā; uśīnaraḥ—Uśīnara; titikṣuḥ—Titikṣu; ca—and; mahāmanasaḥ—from Mahāmanā; ātmajau—two sons.

Translation

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information