—json {
"name":"SB 9.23.2", "h1":"SB 9.23.2", "label":"Text 2", "title":"Śrīmad Bhāgavatam 9.23.2", "description":"From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu."
} —
SB 9.23.2
Text
janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau
Synonyms
janamejayaḥ—Janamejaya; tasya—of him (Janamejaya); putraḥ—a son; mahāśālaḥ—Mahāśāla; mahāmanāḥ—(from Mahāśāla) a son named Mahāmanā; uśīnaraḥ—Uśīnara; titikṣuḥ—Titikṣu; ca—and; mahāmanasaḥ—from Mahāmanā; ātmajau—two sons.
Translation
From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.