使用者工具

—json {

  "name":"SB 9.23.12",
  "h1":"SB 9.23.12",
  "label":"Text 12",
  "title":"Śrīmad Bhāgavatam 9.23.12",
  "description":"The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha."

} —

SB 9.23.12

Text

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Synonyms

vijayaḥ—Vijaya; tasya—of him (Jayadratha); sambhūtyām—in the womb of the wife; tataḥ—thereafter (from Vijaya); dhṛtiḥ—Dhṛti; ajāyata—took birth; tataḥ—from him (Dhṛti); dhṛtavrataḥ—a son named Dhṛtavrata; tasya—of him (Dhṛtavrata); satkarmā—Satkarmā; adhirathaḥ—Adhiratha; tataḥ—from him (Satkarmā).

Translation

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information