—json {
"name":"SB 9.23.12", "h1":"SB 9.23.12", "label":"Text 12", "title":"Śrīmad Bhāgavatam 9.23.12", "description":"The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha."
} —
SB 9.23.12
Text
vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ
Synonyms
vijayaḥ—Vijaya; tasya—of him (Jayadratha); sambhūtyām—in the womb of the wife; tataḥ—thereafter (from Vijaya); dhṛtiḥ—Dhṛti; ajāyata—took birth; tataḥ—from him (Dhṛti); dhṛtavrataḥ—a son named Dhṛtavrata; tasya—of him (Dhṛtavrata); satkarmā—Satkarmā; adhirathaḥ—Adhiratha; tataḥ—from him (Satkarmā).
Translation
The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.